SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-रा सारः ॥३३७॥ रोपयोगमयोऽम्त्यतस्तत एच 'आश्वसम्मोहबोधनः-झटिनि आत्मनोऽभ्रान्तबोधप्राप्तिर्भवनि, ततो मोक्षपदप्राप्तिर्भवन्यतः शिवपदप्राप्त्या सहैव ज्ञानयोगी युज्यनेऽन्मोक्षण महान्मनो योजकत्वादयं ज्ञानयोगो भवति, नथा चोक्तं परैरपि भगवद्गीतायामुक्तं तथादि 'तपस्विभ्योऽधिको योगी, ज्ञानिभ्योप्यधिको मतः । कमिभ्याश्चाधिको योगी, तस्माद् योगी भवाऽर्जुन ॥८॥ म. गी. ६।४८ टीका:-'तपस्विभ्यः अघिको योगी, जानिभ्यः अपि ज्ञानम् अत्र शास्त्रपाण्डिन्यं तद्वद्धयः अपि मतो ज्ञानः अधिकः श्रेष्ठ इति कर्मिभ्यः अग्निहोत्रादिकम तद्वद्भयः अधिकी योगी विशिष्टो यम्मात तस्माद योगी भव अजुन ! इतिभगवद्गीतायां शाङ्करभाष्यम् । ठमः शीतोष्णादिवेदनामात्रसहिष्णुभ्यस्तपस्विभ्य एप ज्ञानयोगी, अधिको-महानस्ति, शास्त्रादिचर्चाकरणनिपुणेः शुष्कशद्रज्ञानिभ्योऽप्येष ज्ञानयोगी अधिको महानस्ति, सम्यगज्ञानं विना शुष्कक्रियाकाण्डिभ्योऽपि ज्ञानयोगी महात्माऽधिकः श्रेष्ठोऽस्ति नम्मादर्जुन ! त्वं योगी--ज्ञानयोगी भवेनि ॥५६॥२७॥५८॥ -ज्ञानयोगस्य श्रेष्ठतायाः कारणं दश्यते P X॥३७॥ Jain Education International Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy