SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ बच्चास्म-1 'निक्षिप्तदण्डो ध्यानाऽग्निदग्धपापेन्धनबजः । प्रतिस्रोतोऽनुगत्वेन, लोकोत्तरचरित्रभृत् ॥ ५३॥ टीकाः-एष ज्ञानयोगी, निक्षिप्तदण्डः' मनोवाक्कायनिष्ठाशुभव्यापाररूपदण्डत्रयनिक्षेपणकारी स्यात् , 'ध्यानाऽग्निदग्धपापेन्धनव्रजः' ध्याननामकाऽग्निना पापकाष्ठसमूहं दग्धं कृतवानस्ति, 'प्रतिस्रोतोऽनुगत्वेन लोकोत्तरचरित्रभृत्'सांसारिकमोहरूपाचारनदीपूरस्य प्रवाह प्रति सम्मुखगमनस्य शिक्षणं प्रतिपन्नोऽस्ति, यतो लोकोत्तराचाररूपचरित्रस्य स्वामी वर्त्तते ॥५३॥ 'लब्धान् कामान बहिष्कुर्वन्नकुर्वन् बहुरूपताम् । स्फारीकुर्वन् परं चक्षुरपरं च निमीलयन् ॥ ४ ॥ पश्यन्नन्तर्गतान् भावान्, पूर्णभावमुपागतः । भुआनोऽध्यात्मसाम्राज्यमवशिष्टं न पश्यति ।। ५५ ॥ टीकाः-अपूर्वदशा गतोऽयं ज्ञानयोगी, सम्मुखमागत्य समुपस्थितान् ‘कामान्' कान्तप्रियभोगान् , मनः- 01 सदनतोऽपि 'बहिस्कुचन्' बहिष्कारपूर्वकं पृष्टतः कुर्खन्, 'अकुर्वन् बहुरूपताम्' क्षणं तुष्टः, क्षणरुष्टः क्षणं ॥३३५।। रागी क्षणं विरागीत्यादीनि बहनि रूपाणि-वेषान्तराणि न कुन वर्ततेऽर्थादेकरूपतां न त्यजति 'स्फारीकुर्वन Jain Education Intemall For Private & Personal use only Twww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy