SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥ १ ॥ Jain Education Internal || श्री शंखेश्वरपार्श्वनाथाय नमः ॥ ऍ नमः ॥ सूरि श्रात्मकमललब्धिभुवनतिलकगुरुभ्यो नमः ॥ न्यायाचार्य महामहोपाध्यायश्रीमद्यशोविजयजी - विरचितः * अध्यात्मसार: विजय भद्रं करसूरिकृत भुवनतिलकाऽऽख्यया संस्कृतटीकया समलंकृतःअध्यात्ममाहात्म्यनामकः प्रथमोऽधिकारः * मङ्गलाचरणम् * स्मृत्वा शान्ति जगन्नाथं, शान्तिदं छणिमण्डनम् । नत्वा च वर्धमानेशं, जिनेशं शासनेश्वरम् ॥ १॥ गौतमादीन् गणेशांश्च, प्रणम्य सूरिपुङ्गवान् । हेमहरिप्रमुख्यांश्व प्रसिद्धाऽध्यात्मयोगिनः ॥२॥ न्यायाचार्यादिना सिद्धान्, यशोवाचकशेखरान् । श्रुतकेवलिसाम्यादथान्, स्मृत्वा वादिजयाऽश्चितान् ॥३॥ श्री लब्धिसूरिपट्टेशान्, भुवनतिलकाभिधान् । सूरीन् स्मृत्वा सदाऽध्यात्म-सारग्रन्थस्य भक्तितः ||१४|| भुवनतिलकाऽऽख्याऽऽढ्या, स्मारिका गुरुनामतः । मया प्रतन्यते टीका, भद्रंकरेण सूरिणा ||५|| For Private & Personal Use Only ॥ १ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy