________________
अध्यात्मसार:
ब्रह्म विलासाननुभवामः । ब्रह्मयोगी परमः सः । पूर्ण ब्रह्मयोगिनि गुरुत्वबुद्धितः सुतरः संसारसिन्धुः। इच्छायोगालम्बन पूर्वकं भक्त्या परममुनिमार्गानुसरणम् । इच्छायोगेऽल्पयतनाऽपि निर्दमा शुभानु बन्धकरी। परमालम्बनभूतो दर्शनपशोऽयमस्माकम् । दर्शनपक्षस्याकारः । इच्छायोगे विधिकथनादि कृत्यरूपशक्यारम्भः। पूर्णक्रियाऽभिलाषश्चेति द्वयमात्मशुद्धिकरम् । शक्यारम्मच शुद्धपक्षश्च शुभानुबंधी। बाह्यक्रिययाचरणाऽभिमानिनो ज्ञानिनोऽपि न ते बाह्याचार-मात्र सतां न प्रमाणम् । अध्यात्मानुभवजन्यनिगूढ नवनीत शिक्षारूप उपसंहारः।
एकविंशतितमोऽधिकार: सज्जन स्तुतिः सन्तः सन्तु मयि प्रसन मनसः । सज्जनाः कृपातः सुकविकृत ग्रन्थार्थान् प्रथयन्ति । सुहृदयानां सदयानां कृपासन्निहिताकार्यायतो दुर्जनोगुणनाशको न भवेत् । दृष्टाव्यवस्थाः सताम् आध्यात्मिकी कथां श्रुत्वा सन्तः सुखं गाइन्ते । न प्रमदावहा तनुधियां गृढा कवीनां कृतिः । एषा कवि कृतिमहिच्छन्नदृशां तनुधियां न चेतश्चमत्कारिणी । सकलगुणनिधीन् सज्जनान् नमामः । काव्यमेघवर्षणतः सुहृदां मनः सरःप्रेमपू: प्लाव्यते । सत्कविर्लब्धयशः सश्चयः सहृदय वर्ण्यते । विशिष्टामृतं सर्वपेयमिति ज्ञात्वाऽतितरी स्मितेन मोदते सज्जनः। निपुण नयेन कवीन्द्रकृत श्लोकाः सत्परीक्षिता दीप्यन्ते । इक्षद्राक्षारसौधरूपं कविवचनं मादकं पिबन्ति सन्तः । नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सता प्रभावाद् विख्यातः स्यात् । भ्राजन्ते ते मुनीन्द्रा नयविजय बुधाः सज्जनबातधुर्याः । प्रशस्तिः। अस्मिन ग्रंथे जिनाज्ञादि विरुद्धं स्यात् तन् मिथ्या मे दुष्कृतम् भूयाद् ॥ समाप्त।
॥३६॥
Jain Education Intem
Far Private & Personal use only
www.jainelibrary.org