SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ बध्यात्म स्थितेः । लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रा स्तुमः । तं जैनागम माकलय्य न वयं व्याक्षेपभाजः क्वचित् । मार 18 मुलं सर्व-वचोगणस्य विदितं जैनेश्वरं शासनम् । उन्मादत्यागपूर्वकमनेकान्त वादरचना श्रोतव्याऽतः सिद्धान्तरहस्यविद् भवति । म्याद्वादी सर्वनया-न-विभक्तान् कुर्वन् स्याद्वाद-सुपथे निवेशयन विजयते ॥ सप्तमप्रवन्धे-विंशतितमोऽधिकारः प्रियमनुभवक-वेद्यं रहस्यम् । लीनमप्युत्तरलं मनः । ॥३५॥ पञ्चप्रकारं चेतो सुज्ञातयोगैरभिमतं क्षिप्तमृढ विक्षिप्तेकाग्र निरुद्ध मेदात । विषयानुगतं बहिमुखं . चितं 'क्षिप्तम्' । क्रोधादिमिविरुद्धकृत्येषु व्याप्तं निर्विवेकं चितं विक्षिप्तम् ' अद्वेषादि गुणवता खेदादि दोष क्षयात्सदृशप्रत्यय संगत'मेकाग्रं' चित्तम् । विकल्पवृत्तिशून्यं धारणादिसंगतं शुद्धं आत्माराममुनीना 'निरूद्ध' चित्तम् । एकाग्रनिरूद्ध भेद द्वयं समाधावुपयोगि । विक्षिप्ते' कदाचिद् योगारम्भः. क्षिप्तमढयो व्युत्थानम् । अभ्यासे चलं मन इष्टम् । अभ्यासदशायां यातायातं सातिचारमपि चित्तमदुष्टम् । बाह्य रथैः प्रलोम्य निगृह्णीयाच्चेतः । अभिरूपजिनप्रतिमादिरूपसदालम्बन विशेषाः कथ्यन्ते । सदालम्बनस्य परमः प्रभाव । मनसो निरालम्बकरणे विशिष्टक्रमोल्लेखः । मनस उपशमने द्वितीयः पन्थाः। शोकादि दोपक्षयः आत्मनः सहज शान्तज्योतिः प्रकाशते शान्तमनसि । परमात्माऽनुध्येयः सन्निहितो 01॥ ध्यानतो भवति । कायादि बहिरात्मा । कायाद्याधिष्ठितः कायभिन्न आत्मा अन्तरात्मा। गत निःशेषोपाधिः परमात्मा । आत्मगुणमनोवृत्ति-विवेक ज्ञानी कुशलानुबन्धी ब्रह्मत्वं प्राप्नोति । ब्रह्मविदः वचनेनाऽपि ५॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy