________________
अध्यात्मसार:
॥३२॥
टीका:-कनिर्मितविद्याजातिकुलादिरूप विषमेऽपि यसमानत्वं यः पश्यति, स ज्ञानी स च पण्डितः, स जीवन्मुक्तःसासारिकस्थितिकारकद्रव्यप्राण रश्चितोऽपि मुवत व मुवतात्माऽस्ति पुष्करपलाशनिलेबो. ऽस्ति, स एव स्थिरं ब्रह्मा कूटस्थात्मरूपं) विद्यते तथा चोक्तं परेरपि-भगवहीतायामुक्तं ॥ ४२ ॥
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥ ४३॥ १० गी० ५।१८ टीका:-विद्याविनयसंपन्ने विद्या च विनयः च विद्याधिनयो, विद्या आत्मनो बोधः, विनय उपशमः, ताभ्यां विद्याविनयाभ्यां संपन्नो विद्याविनयसंपन्नो विद्वान विनीतः च यो ब्राह्मणः तस्मिन बामणं गवि हस्तिनि शनि च एव श्वपाके च पण्डिताः समदर्शिनः, विद्याविनयसंपन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विक मध्यमायां राजस्यां गवि संस्कारहीनायां अत्यन्तम् एवकेवल तामसे च सवादिगुणैः तज्ज्ञः संस्कार तथा राजसैः तथा तामसैः च संस्कारैः अत्यन्तम् एव अस्पृष्टं समम् एकम् अविक्रियं ब्रह्म द्रष्टु' शीलं येषां ते पण्डिताः समदर्शिनः ॥१८।। भगवद्गीतायां शाङ्करभाष्यम् ॥४३॥
'इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म, तस्माद् ब्रह्मणि ते स्थिताः ॥४४॥ भ. गी. ५।१९
॥३२९॥
Jain Education Internatio
For Private & Personal use only
Alwww.jainelibrary.org