SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-1 सार: ॥३२८॥ टीकाः-तादृशापूर्वविज्ञानप्रयोज्यचिदानन्दविपयका पूर्वविनोदप्रमोदवन्तः 'ज्ञाननिधू तकल्मषाः' = ज्ञानवलेन पापवासनानां विनाशं कृतवन्तः, एते ज्ञानयोगिनो महात्मानो 'ज्योतिष्मन्तो भवन्ति' आत्मनो विशेषज्ञानरूपप्रकाशस्य देदीप्यमानपुश्चमया भवन्तीति ॥ ४० ॥ - पर्यायक्रमवृद्धितस्तेजोलेश्याविवृद्धिरित्थंभूतस्यैव - तेजोलेश्याविवृद्धिर्या, पर्यायक्रमवृद्धितः । भाषिता भगवत्यादो सेत्थंभूतस्य युज्यते ॥ ११ ॥ ___टीका:-यथा यथा मुनेः संयम पर्यायो वर्धमानो भवति, तथा तथा तस्य मुनेरुपरितनोपरितनबैमानिकदेवलोकस्य शुद्धशुद्धतरशुद्धतमतेजो (शुभ-शुद्ध) लेश्याप्रयुक्तानि साध्यानि चित्तस्य सुखदसंवेदनानि, सातिशय विशिष्टात्मतृप्तिसन्तुष्टिं च ज्ञानयोग्येवानुभवति, एवं श्रीभगवत्यादिमूत्र यदुक्तं तदेतादृशविशिष्टज्ञानयोगनि मुनिवरे घठते नान्यत्रेति ॥ ११ ॥ - विषमेऽपि समत्वदर्शनं विशिष्टापूर्वगुणावहम् - विषमेऽपि समेक्षी यः, स ज्ञाता स च पगिडनः। जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्त परैरपि ॥ ४२ ॥ 11३२८॥ Jain Education Internation! For Private & Personal use only Riww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy