________________
अध्यात्म-1
सार:
॥३२८॥
टीकाः-तादृशापूर्वविज्ञानप्रयोज्यचिदानन्दविपयका पूर्वविनोदप्रमोदवन्तः 'ज्ञाननिधू तकल्मषाः' = ज्ञानवलेन पापवासनानां विनाशं कृतवन्तः, एते ज्ञानयोगिनो महात्मानो 'ज्योतिष्मन्तो भवन्ति' आत्मनो विशेषज्ञानरूपप्रकाशस्य देदीप्यमानपुश्चमया भवन्तीति ॥ ४० ॥ - पर्यायक्रमवृद्धितस्तेजोलेश्याविवृद्धिरित्थंभूतस्यैव -
तेजोलेश्याविवृद्धिर्या, पर्यायक्रमवृद्धितः ।
भाषिता भगवत्यादो सेत्थंभूतस्य युज्यते ॥ ११ ॥ ___टीका:-यथा यथा मुनेः संयम पर्यायो वर्धमानो भवति, तथा तथा तस्य मुनेरुपरितनोपरितनबैमानिकदेवलोकस्य शुद्धशुद्धतरशुद्धतमतेजो (शुभ-शुद्ध) लेश्याप्रयुक्तानि साध्यानि चित्तस्य सुखदसंवेदनानि, सातिशय विशिष्टात्मतृप्तिसन्तुष्टिं च ज्ञानयोग्येवानुभवति, एवं श्रीभगवत्यादिमूत्र यदुक्तं तदेतादृशविशिष्टज्ञानयोगनि मुनिवरे घठते नान्यत्रेति ॥ ११ ॥ - विषमेऽपि समत्वदर्शनं विशिष्टापूर्वगुणावहम् -
विषमेऽपि समेक्षी यः, स ज्ञाता स च पगिडनः। जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्त परैरपि ॥ ४२ ॥
11३२८॥
Jain Education Internation!
For Private & Personal use only
Riww.jainelibrary.org