________________
अध्यात्म
सारः
॥३२६॥
Jain Education International
विषयेषु समं रूपं विदन् ज्ञानयोगी न लिप्यते
'विषयेषु न रागी वा द्वेषी वा मौनमश्नुते । समं रूपं विदंस्तेषु ज्ञानयोगी न लिप्यते ॥ ३७ ॥
टीका:-यस्य विषयान् प्रति नास्ति रागो नास्ति च द्वेषः, तस्यैव मुनित्वप्राप्तिर्वषतव्या, विषयासेवनरूपपापाऽकरण मात्रान्मुनित्वस्वीकारो निश्चयनयतो दोषावहः कथ्यते, सर्वेषु पुद्गलेषु कुत्रापीष्टत्ववुद्धिरनिष्टत्वबुद्धिर्वा नैतादृशं यच्चित्तस्य संवेदनं स एव ज्ञानयोगोऽस्ति तादृशज्ञानयोगविशिष्टो महात्मा, अपवादमार्गेणाssधाकम दिसेव्यपि कर्मणा न लिप्यते ।। ३७ ।।
-
-
ज्ञानयोग्येवाSSत्मवान् ज्ञानवान् वेदधर्मब्रह्मयो भवति 'सतत्व चिन्तया यस्याऽभिसमन्वागता इमे । श्रात्मवान् ज्ञानवान् वेदधर्मब्रह्ममयो हि सः ॥ ३८ ॥
टीका :- यस्याऽभिसमन्वागता इमे सतवचिन्तया - येनोपनता विषयभोगाः केवलं दुःखकारणत्वेन परिज्ञया स्वभावचिन्तनेन विज्ञाताः, ततो येन प्रत्याख्यान परिज्ञया स्वरूपचिन्तनवलेन प्रत्याख्यातास्त्यकनाः, स आत्मा निश्चयत आत्मवान् (स्त्ररूपवान् ) विद्यते (१) स ज्ञानवान् = वस्तुस्वरूपज्ञावृत्वाज्ज्ञान
For Private & Personal Use Only
-
॥३२६ ॥
www.jainelibrary.org