SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ मध्यात्म सार ॥३२५॥ - ज्ञानयोगी भोगैर्न लिप्यते जलजदलमिव जलेन - 'कर्मनकर्म्यवैषम्यमुदासीनो विभावयन । ज्ञानी न लिप्यते भोगैः पद्मपत्रमिवाऽम्भसा ॥ ३५ ॥ टीकाः-पूर्वकथितकर्माऽकर्मविषयकभङ्गानां वैषम्यं विभावयन-विचारणे विषयीकुच्चन ज्ञानी, कदाचित क्रियमाणेषु सांसारिककर्ममदासीनस्तिष्ठति. तस्माच भुज्यमान भोगन लिप्यते यथाऽम्भमा जलेन पद्मपत्र-कमलदलं न लिप्यते तथाऽत्रापि ज्ञेयमिति ।। ३५ ॥ - अनन्यपरमात् साम्यात् , ज्ञानयोगो भवेन्मुनिः - 'पापाऽकरणमात्राद्धि, न मौनं विचिकित्सया । अनन्यपरमात् साम्यात, ज्ञानयोगी भवेन्मुनिः॥३६ ॥ टीकाः- अपवादमार्गे आधाकर्मादिसावद्यकर्मणः सेवनमप्यापतेत्तथापि यदि तदानीं चित्त कश्चिद्रागादिसंक्लेशो न भवेत् , अनन्यपरमात साम्यान' असाधारणोत्कृष्टसमतासम्भृतो भवेत्तदा तज्ज्ञानयोगिनि सत्यमुनित्वमवश्यं वाच्यं भवेत् , परन्तु पापफनरूपदुर्गतिमंशयमावतः पापाऽकरण मात्रतः पापस्याऽकर्तरि सत्यमुनित्वं न कथनीयं स्यात् ॥ ३६॥ ॥३२५॥ Jain Education International Far Private & Personal use only Parlwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy