________________
अध्यात्म
सार:
॥३२०॥
- अज्ञानिनां तु यत्कर्म न ततश्चित्तशुद्धिः -
_ 'श्रज्ञानिनां तु यत्कर्म, न ततश्चित्तशोधनम् ।
__यागादेरतथाभावात् , म्लेच्छादिकृतकर्मवत् ॥ २८ ॥ टीका:-अत्रकं वस्तु लक्ष्यं नेतव्यं यद् यस्य कस्यचिदभिमतः कर्मयोगश्चित्तशोधको न भवति, यतोऽज्ञानिनां कर्मयोगश्चित्तशुद्धिं कत नाऽलं तत्रेदं कारणमस्ति तथाहि-यज्ञयागस्नानशौचादिकर्मयोगानामत्यन्तसावद्यस्वरूपत्वाच्चित्तस्य शोधनमकृत्वा तच्चित्तं प्रशमपरिणामवजनयितुं न शक्यते, यथा म्लेज्छादिजनैर्देवदेव्यादीनां समक्षं भवत्पशुवधाऽऽदिकं कर्म चित्तशोधकं न भवितुमर्हति, यत्कर्म चित्तशोधनाय नाऽलं तत्कर्म, कर्मयोगत्वेन कथयितुन पार्यते इति ॥ २८ ॥ - स्वरूपतः सावद्यत्वाद् यज्ञयागादिकर्मयोगो वाङ्मात्ररूपः -
'न च तत् कर्मयोगेऽपि, फलसङ्कल्पवर्जनात् ।
संन्यासो ब्रह्मबोधादा, सावद्यत्वात्स्वरूपतः ॥ २१ ॥ टीका:-ननु यज्ञणगादिकर्मयोगेऽपि चित्तदोषत्यागो भवति, यतस्तत्रापि यदि स्वर्गादिफलसङ्कल्पवर्जनं भवेदथवाऽऽत्मज्ञानं सञ्जातं भवेत्सदा दोषत्यागः किं न स्यात् । अनया रीत्या दोषत्यागे
॥३२॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org