SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सार: ॥३१८॥ टीकाः-जानक्रिययो मिलित्वैव-समुदितयोक्तिहेतुत्वमांन केवलं ज्ञानं क्रियाविहीनं मुक्ति प्रति हेतुः, न केवला क्रिया ज्ञानवर्जिता मोक्षं प्रति हेतुः, परन्तु 'किलैनयोः अनयो निक्रिययोगुणप्रधानभावेन दशाभेदो वयेते, कर्म योगदशा-यत्र क्रियायाः प्राधान्यं ज्ञानस्य च गुणत्वं (ज्ञानं गौणं) तत्र कर्म प्रधानो योगः कर्मयोगः । ज्ञानयोगदशा यत्र दशायां ज्ञानस्य प्राधान्यं कर्मणच गुणत्वं (कर्म गौणं) तत्र ज्ञानप्रधानो योगो ज्ञानयोगः, अत्र कर्मस्वरूपो योगः कर्मयोगः ज्ञानस्वरूपो योगो शानयोग इति व्युत्पत्तिर्न विज्ञेया वा कर्तव्येति तचं ॥२४॥ - चित्तशोधककर्मयोगाऽनन्तरं ज्ञानयोगौषिती - 'ज्ञानिना कर्मयोगेन. चित्तशुद्धिमुपेयुषाम् । निरवद्यप्रवृत्तीनां, ज्ञानयोगौचिती ततः ॥ २५ ॥ टीका:-ये कर्मयोगेन, चित्तशुद्धिं प्राप्नास्तेषां निष्पापप्रवृत्तीनां कर्मयोगिनां ज्ञानिनां ततः-कर्मयोगानन्तरं बानयोगं माधयितुमुचितं नान्यथा यथा गेगिणामन्त्राणि निर्मलानि दृढानि च कत'पद्जलानन्तरं पृष्टये दुग्धं दीयते तथाऽत्राऽपि मुद्गजलसमः कर्मयोगः, दुग्धसमो ज्ञानयोगो विज्ञयः॥२५॥ ___- पूर्व कर्मयोगः पश्चाच्च ज्ञानयोग इति क्रमो जिनोक्तोऽस्ति ॥१८॥ in Edan For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy