________________
बण्यात्म
बार
॥३१७॥
संकल्पसंन्यामी इति वचनान् मर्वान् कामान् सर्वाणि च कर्माणि संन्यसेद् इत्यर्थः। संकल्पमूला हि सर्वे कामाः-संकल्पमूलो कामो वे यज्ञाः संकल्पसंभवा' (मनु० २।३) 'काम ! जानामि ते मूलं संकल्पाचं हि जायसे । न त्वा संकल्पयिष्यामि तेन मे न भविष्यसि ॥' (महा० शान्ति० १७७१२५) इत्यादिस्मृतेः।
'सर्वकामपरित्यागे च मर्वकर्मसंन्यासः सिद्धो भवति 'म यथाकामो भवनि तत् ऋतु भवति, यत्क्रतु भवति तत्कर्म कुरुने (बृह० ५।४।४।५) इत्यादिश्रुतिभ्यः यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टितम्' (मनु. ॥ इत्यादिम्मृतिभ्यः च । न्यायात च न हि सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुम् अपि शक्तः । तस्मात् सर्वसंकल्पसंन्यासी इति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ॥६। ॥ भगवद् गीतायां शाङ्करभाष्यम् ॥
हीतिनिश्चये, यदेन्द्रियाणामर्थेषु-विषयेषु यो नाऽनुषज्यते नाऽऽसक्तो भवति कर्मसु (तत्कर्मफलेषु च नानुषज्यते रागवान्न भवति, तदा सर्वसंकल्पमंन्यासी योगारूढः स उच्यते-उपशान्तसर्वसंकल्पो योनारूढो ज्ञेयः ॥२३॥ - ज्ञानकर्मयोगयोगुणप्रधानभावेन दशाभेदः -
'ज्ञानं क्रियाविहीनं न, क्रिया वा ज्ञानवर्जिता । गुणप्रधानभावेन, दशाभेदः किलैनयोः ॥२४॥
॥३१७॥
Jan Education Internal
For Private & Personal use only
| www.jainelibrary.org