SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥३१३॥ टीका:-'अत एवाऽदृढस्वान्तः' शिथिलमना निमित्तवशाच्चलचित्तो वा महामति विषयप्रन्याहारमहिश्य 'शास्त्रीदिता-जिनागमविहितां 'सका क्रियां कुर्यात्'-कर्तव्यबुद्धया सकलाऽऽवश्यकादिका क्रियाऽऽचरणीया तत एव विषयादितो मनःप्रत्याहारो भवेनान्यथेति ॥१७॥ - नित्यं संयमयोगेषु व्यापताऽऽत्मा भवेद् यतिः - 'श्रुत्वा पैशाचिकी वार्ता, कुलववाश्च रक्षणम् । नित्यं संयमयोगेषु व्यापृताऽऽत्मा भवेद यतिः ॥ १८ ॥ ___टीका:-'श्रुत्वा पैशाचिकी बातो' एकम्य श्रेष्ठिन उपरि प्रसन्नेन पिशाचेन कथितं यत् 'यदा कार्य' न दास्यति नदा त्वां भक्षयिष्यामीति एकदा कार्य सर्व समाप्त, श्रेष्ठी भृशमाकुलो जातः, तथापि बुद्धि मान श्रेष्ठयामी , निःश्रेणीमानीय पिशाचं दत्वोक्तं यावद् द्वितीयं कार्य नाऽर्पयामि तावत्वया निःश्रेणी पुनः पुनः आरुह्यतामवरुह्यता मिति पैशाचिकी बातां श्रुत्वा 'कुलवध्वाश्च रक्षणम्' एकस्या नवोढायाः पति देशाऽन्तरं गतोऽस्ति, बहुमासव्ययाऽनन्तरं नवोढा कामवासनाऽऽक्रान्ता, श्वशुरस्तत्प्रवृत्तिं ज्ञातवान् , श्वशुरेण गृहस्य सर्वा दास्यो निष्काशिताः, सर्वकार्यस्य भारो नवरचा उपरि मुक्तः, निशायामापतितायामपि कार्य समाप्तं न भवति, सर्व कार्य समाप्य भृशं परिश्रान्ता सती निद्राधीना जायते, सा वामना ॥३१३॥ Jain Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy