________________
अध्यात्म
सार:
||३१२॥
Jain Education Internation
।। शाङ्करभाष्यम् भगवद्गीतायां
कृत्वा न किश्चिद् अपि चिन्तयेद् एष योगस्य परमो विधिः ६।२५। तत्र एवं आत्मसंस्थं मनः कत्तु प्रवृत्तो योगी
'यतो यतो यस्माद्यस्माद् निमित्तात् शब्दादेः निश्वरति निर्गच्छति स्वभावदोषाद् मनः चञ्चलम् - अत्यर्थ चलं अत एव अस्थिरं ततः ततः तस्मात् तस्मात् शब्दादेः निमित्ताद् नियम्य तत् तद् निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया च एतद् मन आत्मनि एव वशं नयेद् आत्मवश्यताम् आपादयेत् । एवं योगाऽम्यावलाद् योगिन आत्मनि एव प्रशाम्यति मनः ।। शाङ्करभाष्यम् भगवद् गीतायां । २६
'शनैः शनैधृतिगृहीतया= धैर्येण सहितया बुद्धया 'उपरमेत्' = विरतिकार्यं कुर्यात्, अनया रीत्या मनो विषयेभ्यः प्रत्याहरणीयं ततो मन आत्मसंस्थं कृत्वा न किश्चिदपि चिन्तयेत् । यदा यदा चञ्चलमस्थिरं मनः सद् आत्मगृहाभिःसृत्य विषयेषु गच्छेत्तदा तन्मनो बुद्धया नियम्यात्मन्येव वशं नयेत्
।। १४ ।। १५ ।। १६ ।
चलचित्तो महामति मनोवशाय शास्त्रोदितां सक्रियां कुर्यात् 'अत एवाऽदृढस्वान्तः कुर्याच्छास्त्रोदितां क्रियाम् । सकलां विषयप्रत्या- हरणाय महामतिः ।। १७ ॥
For Private & Personal Use Only
-
॥३१२॥
www.jainelibrary.org