SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ||३१२॥ Jain Education Internation ।। शाङ्करभाष्यम् भगवद्गीतायां कृत्वा न किश्चिद् अपि चिन्तयेद् एष योगस्य परमो विधिः ६।२५। तत्र एवं आत्मसंस्थं मनः कत्तु प्रवृत्तो योगी 'यतो यतो यस्माद्यस्माद् निमित्तात् शब्दादेः निश्वरति निर्गच्छति स्वभावदोषाद् मनः चञ्चलम् - अत्यर्थ चलं अत एव अस्थिरं ततः ततः तस्मात् तस्मात् शब्दादेः निमित्ताद् नियम्य तत् तद् निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया च एतद् मन आत्मनि एव वशं नयेद् आत्मवश्यताम् आपादयेत् । एवं योगाऽम्यावलाद् योगिन आत्मनि एव प्रशाम्यति मनः ।। शाङ्करभाष्यम् भगवद् गीतायां । २६ 'शनैः शनैधृतिगृहीतया= धैर्येण सहितया बुद्धया 'उपरमेत्' = विरतिकार्यं कुर्यात्, अनया रीत्या मनो विषयेभ्यः प्रत्याहरणीयं ततो मन आत्मसंस्थं कृत्वा न किश्चिदपि चिन्तयेत् । यदा यदा चञ्चलमस्थिरं मनः सद् आत्मगृहाभिःसृत्य विषयेषु गच्छेत्तदा तन्मनो बुद्धया नियम्यात्मन्येव वशं नयेत् ।। १४ ।। १५ ।। १६ । चलचित्तो महामति मनोवशाय शास्त्रोदितां सक्रियां कुर्यात् 'अत एवाऽदृढस्वान्तः कुर्याच्छास्त्रोदितां क्रियाम् । सकलां विषयप्रत्या- हरणाय महामतिः ।। १७ ॥ For Private & Personal Use Only - ॥३१२॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy