________________
अध्यात्मसार:
॥३११॥
- स्थिरीभूतमनसः पुनश्चतत्वे स्थिरीकरणप्रक्रिया - 'स्थिरीभूतमपि स्वान्तं, रजसा चलतां व्रजेत् । प्रत्याहृत्य निगृहणाति, ज्ञानी, यदिदमुच्यते ॥ १४ ॥ शनैः शनैरुपरमेद् , बुद्धया घृतिगृहीतया । श्रात्मसंस्थं मनः कृत्वा, न किञ्चिदपि चिन्तयेत् ॥ १५ ॥
मग. गी.६-२५ यतो यतो निःसरति. मनश्वञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १६ ॥ भ. गी. ६-२६ टीका:-आत्मनि स्थिरीभृतं मनोऽपि रजोभावस्योदये (मोहोदये) कदाचिच्चलता व्रजेत् परन्तु तदा यो ज्ञानयोगी महात्माऽस्ति, म तु मनो विषयेभ्यः प्रत्याहृत्य निगृहणात्येन, अनया रीत्या प्रत्याहारोमनसः करणीय इति भगवद्गीतायामुक्तं हि-शनैः शनैः न सहसा उपरमेद् उपरतिं कुर्यात् । कया, बुद्धया किं विशिष्टया घृतिगृहीतया, धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम्'-आत्मनि संस्थितम् , आत्मा एव सर्व न ततः अन्यत् किश्चिद् अस्ति, इति एवम् आत्मसंस्थं मनः
॥३११॥
lain Education Inter
Far Private & Personal use only
www.jainelibrary.org