SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥३१॥ दोपविषयकज्ञानरूपं फलं लब्ध्वा विरमति, यदाऽधुना ततोऽप्यने गत्वा रत्नानां क्रयणादिद्वारा धनार्जनरूपफललामस्य तस्य लक्ष्यमस्ति, एवमुभयसमये दर्शनक्रियायाः समानत्वेऽपि फलमेदेन क्रियामेदो भवति. तथाऽत्रापि प्रमत्तभावस्याऽभ्यासदशासत्कभिक्षाटनादिक्रियायामाप्रमत्तभावीयमिक्षाटनादिक्रियायाःप्रत्यक्षतयैकसमानत्वेऽपि योःफले मेदः पतति, प्रमत्तभावीया सरागाऽवस्था, अप्रमत्तभावीयविशिष्टावस्थाsपेक्षयाऽल्पनिर्जराकारिका प बहपुण्यवन्धकारिका भवति यतः, स्वर्गादिसुखफलप्रापिका भवति-यदाऽप्रमतभाचीया सैव क्रियाऽत्यन्तप्रकृष्टकर्मनिर्जराकारिका भूत्वा मोक्षफलजनिका भवत्येवं फलमेदेनाऽऽचारक्रियाया अपि मेदो विज्ञेय इति ॥ १२॥ - ध्यानार्षा हि क्रिया सेयं - ध्यानार्था 'हि क्रिया सेयं, प्रत्याहृत्य निजं मनः । प्रारब्धजन्मसङ्कल्पा-दात्मज्ञानाय कल्पते ॥ १३ ॥ टीकाः-एषा मिक्षाऽटनादिक्रिया, ध्यानविक्षेपिका न भवति, प्रत्युत ध्यानप्रयोजनजनिका भवति, एतावन्मात्रमपि नो परन्तु ज्ञानयोगी तु रढमेव विमृशति 'जन्मतत् प्रारब्धकर्मणा प्राप्तमित्येवं विशिष्टसाकन्पबलान्महात्मा स स्वीयं मनो विषयेभ्यः प्रत्याहृत्य-समाहत्याऽसङ्गभावतो भिक्षाटनादिका क्रिया करोति, तम्माता अपि क्रिया आत्मज्ञानसम्पादिका भवन्ति ॥ १५ ॥ For Private & Personal use only ॥३१॥ in Eduan intele w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy