________________
अध्यात्मसारः
॥३०॥
'देहनिर्वाहमात्रार्था, यापि भिक्षाटनादिका ।
क्रिया, सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ ११ ॥ टीकाः-देहनिर्वाहमात्रप्रयोजनवती याऽपि भिक्षाटनादिका क्रिया, विद्यते साऽसङ्गतः-विरागता. भावहेतुतः, ज्ञानिनो ज्ञानयोगिनः क्रिया, 'नैव ध्यानविघातिनी' ध्यानं हन्तु नैव शक्नोति, यथा वृक्षस्य पणे निश्चेष्टे सत्यपि वायु-वेगेन व्योम्न्युट्टीय भ्रमति, प्रारब्धकर्माऽऽयत्तो ज्ञानयोगी मिक्षाटनादिको क्रियां करोति ॥ ११॥
- फलभेदादाचारक्रियाऽप्यस्य विभिद्यते - 'रत्नशिक्षागन्या हि तन्नियोजनहग् यथा।
फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते ॥ १२ ॥ टीका:-यथा रत्नवणिपुत्रो रत्नानि पश्यति गुणदोषान ज्ञातु, ततश्च रत्नसत्कज्ञानार्जनरूपं फलं प्राप्नोति, यदा स एव पुत्र आपण उपविश्य व्यापार करोति, तदा रत्नानि विक्रतु कश्चित् पुरुषस्तत् सबिधावागच्छति तदा तद्रत्नक्रयसमयेऽपि प्रागयया रीत्या रत्नानि पश्यति स्म, तया रीत्या स पुत्रोरत्नानि पश्यति, तथाऽपि पाकतनदर्शनदृष्टौ चाऽधुनासनदर्शनष्टो महदन्तरं पतति, पूर्वीय दृष्टौ तु रत्नानां गुण
RECa
Jan Education Intema
For Private & Personal use only
www.jainelibrary.org