SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥३०॥ 'देहनिर्वाहमात्रार्था, यापि भिक्षाटनादिका । क्रिया, सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ ११ ॥ टीकाः-देहनिर्वाहमात्रप्रयोजनवती याऽपि भिक्षाटनादिका क्रिया, विद्यते साऽसङ्गतः-विरागता. भावहेतुतः, ज्ञानिनो ज्ञानयोगिनः क्रिया, 'नैव ध्यानविघातिनी' ध्यानं हन्तु नैव शक्नोति, यथा वृक्षस्य पणे निश्चेष्टे सत्यपि वायु-वेगेन व्योम्न्युट्टीय भ्रमति, प्रारब्धकर्माऽऽयत्तो ज्ञानयोगी मिक्षाटनादिको क्रियां करोति ॥ ११॥ - फलभेदादाचारक्रियाऽप्यस्य विभिद्यते - 'रत्नशिक्षागन्या हि तन्नियोजनहग् यथा। फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते ॥ १२ ॥ टीका:-यथा रत्नवणिपुत्रो रत्नानि पश्यति गुणदोषान ज्ञातु, ततश्च रत्नसत्कज्ञानार्जनरूपं फलं प्राप्नोति, यदा स एव पुत्र आपण उपविश्य व्यापार करोति, तदा रत्नानि विक्रतु कश्चित् पुरुषस्तत् सबिधावागच्छति तदा तद्रत्नक्रयसमयेऽपि प्रागयया रीत्या रत्नानि पश्यति स्म, तया रीत्या स पुत्रोरत्नानि पश्यति, तथाऽपि पाकतनदर्शनदृष्टौ चाऽधुनासनदर्शनष्टो महदन्तरं पतति, पूर्वीय दृष्टौ तु रत्नानां गुण RECa Jan Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy