________________
अध्यात्म सार
॥३०६॥1
- शुभं कर्माऽपि नैवाऽत्र व्याक्षेपायोपजायते -
__ 'न परप्रतिबन्धोऽस्मिन्नल्पोऽप्येकात्मवेदनात् ।
__ शुभं कोऽपि नेवाऽत्र, व्याक्षेपायोपजायते ॥ ६ ॥ टीका:-ज्ञानयोगी महात्मा, एकात्मवेदनरूपात्मरमणतामात्रे सर्वथा लीनोऽस्ति, अस्मिन्महात्मनि परद्रग्यमानं प्रति स्वल्पोऽपि ममतारूपप्रतिवन्धो नाऽस्ति, अत एवैतस्यावश्यकादिक्रियास्वपि रागो न वर्तते, कदाचिद् भिक्षाटनावश्यकादिक्रियाकरणरूपं शुभं कर्म करोति तदपि तत प्रति विना रागभावं करोति यतःशुभकर्मकनन्धो न भवति. अर्थात् तदावश्यकादिशुभकर्माऽपि एकस्याऽतस्याऽऽत्मनो वेदनरूपानुभवकार्य प्रति व्यापाय-बाधाय नोपजायत इति ।। ६ ।। परेषां साक्षिपूर्वकं साधूनामप्रमत्तानां क्रियाऽप्यावश्यकादिका न नियता
'नाप्रमत्तसाधूनां क्रियाऽऽप्यावश्यकादिका । नियता, ध्यानशुद्धत्वाद्यदन्यैरप्यदःस्मृतम् ॥ ७ ॥ यस्त्वाऽऽत्मरतिरेव स्यादात्मतृप्तश्च मानवः । श्रात्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते ॥ ८ ॥
॥३०६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org