SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥३०६॥1 - शुभं कर्माऽपि नैवाऽत्र व्याक्षेपायोपजायते - __ 'न परप्रतिबन्धोऽस्मिन्नल्पोऽप्येकात्मवेदनात् । __ शुभं कोऽपि नेवाऽत्र, व्याक्षेपायोपजायते ॥ ६ ॥ टीका:-ज्ञानयोगी महात्मा, एकात्मवेदनरूपात्मरमणतामात्रे सर्वथा लीनोऽस्ति, अस्मिन्महात्मनि परद्रग्यमानं प्रति स्वल्पोऽपि ममतारूपप्रतिवन्धो नाऽस्ति, अत एवैतस्यावश्यकादिक्रियास्वपि रागो न वर्तते, कदाचिद् भिक्षाटनावश्यकादिक्रियाकरणरूपं शुभं कर्म करोति तदपि तत प्रति विना रागभावं करोति यतःशुभकर्मकनन्धो न भवति. अर्थात् तदावश्यकादिशुभकर्माऽपि एकस्याऽतस्याऽऽत्मनो वेदनरूपानुभवकार्य प्रति व्यापाय-बाधाय नोपजायत इति ।। ६ ।। परेषां साक्षिपूर्वकं साधूनामप्रमत्तानां क्रियाऽप्यावश्यकादिका न नियता 'नाप्रमत्तसाधूनां क्रियाऽऽप्यावश्यकादिका । नियता, ध्यानशुद्धत्वाद्यदन्यैरप्यदःस्मृतम् ॥ ७ ॥ यस्त्वाऽऽत्मरतिरेव स्यादात्मतृप्तश्च मानवः । श्रात्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते ॥ ८ ॥ ॥३०६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy