SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥३०५॥ सम्बन्धिप्रशस्तगगहेतुजन्यं पुण्यनामकं कर्म करोति, शारीरस्पन्दकर्माऽऽत्मा शरीरसम्बन्धिचलनरूपकर्मस्वरूपोऽयं कर्मयोगः स्मृत:-कथितः ॥ ३ ॥ कर्मयोगस्य फलम्'श्रावश्यकादिरागेण, वात्सल्याद् भगवगिराम् । प्राप्नोति स्वर्गसौख्यानि, न याति परमं पदम् ॥४॥ टीका:-आवश्यकादिक्रियाया उपरि गगहेतुना, 'भगवगिर्ग वात्मल्यात्'जिनेश्वरदेवानां वाहमयवहमानरूपावात्मल्यात , शुभकर्म पुञ्जवन्धतः, स्वर्गस्य सौख्यानि प्राप्नोति, 'परमं पदं न याति = मोक्षस्थानं न गच्छतीति ॥४॥ ज्ञानयोगस्य स्वरूपं फलं च 'ज्ञानयोगस्तपःशुद्ध-मात्मरत्येकलक्षणम् । इन्द्रियाऽर्थोन्मनीभावात् स मोक्षसुखसाधकः ॥५॥ टीका:-इन्द्रियाणां विषयेभ्य उन्मनीभावान्मनोभावस्याभावात् 'आत्मरत्येकलक्षणं' सच्चिदानन्दमय rajw३०५॥ आत्मनि रमणतारूपैकलक्षणलक्षितं शुद्धं तपः-'ज्ञानयोगः कथ्यते, सज्ञानयोगोमोक्षसुखसाधको भवतीति ॥५॥ Jain Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy