SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥३०४॥ .. योगस्य कमज्ञानभेदेन प्रकारवयम् कर्मज्ञानविभेदेन स द्विधा तत्र चादिमः । श्रावश्यकादिविहित-क्रियारूपः प्रकीर्तितः ॥२॥ टीकाः-स-योगः, कर्मज्ञानविमेदेन द्विधा' एकाकर्मयोगो द्वितीयो ज्ञानयोग इति मेदेन, प्रकारह. यभिन्नः, 'तत्र चादिम:-प्रकारद्वयमिन्ने योगे प्रथमः 'आवश्यकादिविहितक्रियारूपः प्रकीर्तितःजिनेश्वरदेवप्रणीतावश्यकादिक्रियारूपः कर्मयोगः, अत्राऽऽदिपदेन मोक्षहेतुभूतो यः कश्चिदात्मव्यापारो भवेत् , स सर्वव्यापारो योगोऽथवा स्थान-पद्मासनाद्यासनविशेषः, वर्ण:-वर्णोच्चाररूपः, अर्थः, पालम्बनं बाह्यजिन प्रतिमाद्यालम्बनविषयकं ध्यानम् , निरालम्बनं-समाधिस्वरूपं ध्यानम् , इति योगपश्चकमध्ये प्राक्तनी हो कर्मयोगे, शेषास्त्रयो ज्ञानयोगे समाविशन्ति ॥ २॥ कर्मनामकयोगस्य लक्षणम् - 'शारीरस्पन्दकमोऽत्मा, यदयं पुरायलक्षणम् । कर्माऽऽतनोति सदरागात् , कर्मयोगस्ततः स्मृतः ॥३॥ टीका:-'यत् सद्रागात् पुण्यलक्षणं कर्माऽऽतनोति' यस्मान् कारणात् सुदेवसुगुरुप्रभृतितारक ||३०४॥ Jain Education Internatio For Private & Personal use only Rikww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy