________________
अध्यात्म
सार:
॥३०४॥
.. योगस्य कमज्ञानभेदेन प्रकारवयम्
कर्मज्ञानविभेदेन स द्विधा तत्र चादिमः ।
श्रावश्यकादिविहित-क्रियारूपः प्रकीर्तितः ॥२॥ टीकाः-स-योगः, कर्मज्ञानविमेदेन द्विधा' एकाकर्मयोगो द्वितीयो ज्ञानयोग इति मेदेन, प्रकारह. यभिन्नः, 'तत्र चादिम:-प्रकारद्वयमिन्ने योगे प्रथमः 'आवश्यकादिविहितक्रियारूपः प्रकीर्तितःजिनेश्वरदेवप्रणीतावश्यकादिक्रियारूपः कर्मयोगः, अत्राऽऽदिपदेन मोक्षहेतुभूतो यः कश्चिदात्मव्यापारो भवेत् , स सर्वव्यापारो योगोऽथवा स्थान-पद्मासनाद्यासनविशेषः, वर्ण:-वर्णोच्चाररूपः, अर्थः, पालम्बनं बाह्यजिन प्रतिमाद्यालम्बनविषयकं ध्यानम् , निरालम्बनं-समाधिस्वरूपं ध्यानम् , इति योगपश्चकमध्ये प्राक्तनी हो कर्मयोगे, शेषास्त्रयो ज्ञानयोगे समाविशन्ति ॥ २॥
कर्मनामकयोगस्य लक्षणम् - 'शारीरस्पन्दकमोऽत्मा, यदयं पुरायलक्षणम् ।
कर्माऽऽतनोति सदरागात् , कर्मयोगस्ततः स्मृतः ॥३॥ टीका:-'यत् सद्रागात् पुण्यलक्षणं कर्माऽऽतनोति' यस्मान् कारणात् सुदेवसुगुरुप्रभृतितारक
||३०४॥
Jain Education Internatio
For Private & Personal use only
Rikww.jainelibrary.org