SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥३०१॥ भाय-पापफलजनक भवति, 'प्रतारणाय प्रतिमापदुत्वम्'पटुप्रतिभाया उपयोगः परेषां प्रतारणहेतुर्भवति, 'धीरत्वं गर्वाय' निश्चलत्वं गर्वरूपफलजनकं भवति. अहो इत्याश्चयें, 'असग्रहस्ये गुणानां विपरीतसष्टिः' कदाग्रहिणां विपरीतसृष्टिर्नाम गुणानामपूर्वशीर्षासनम् ॥ १८ ॥ - कदापहिणां मित्रमनुपमदुःखि भवति - श्रसद्ग्रहस्थेन समं समन्तात्, सौहार्द भृदुःखमवैति ताहग् । उपेति याक्कदली वृक्ष-स्फुटतत्रुटत्कराटककोटिकीर्णा ॥१॥ टीकाः-असद्ग्रहस्थेन समं समन्तात् , सौहार्दभृत्-मैत्रीधरः, तादृग् दुःखमवैति-अनुभवति, 'यादृक् मककोमलतरुः सकण्टकवृक्षासम्बन्धहेतोस्ततः स्फुटता, त्रुटतां कण्टकाना कोटिभिः कीर्णा च्याप्ना सती दुख-पासमुपैति ॥ १९॥ . - असग्रहाद् गुणा विनाशं यान्ति - __ 'विद्या विवेको विनयो विशुद्धिः, सिद्धान्तवाल्लभ्यमुदारता च । असद्ग्रहाद यान्ति विनाशमेते, गुणास्तृणानीव कणाद दवाग्नेः ॥२०॥ टीका:- यथा दबाग्नेः-दावानलस्य कणमात्रेण तृणानि-तृणपुजा विनाशं यान्ति, तथाऽसद्ध R॥३०॥ Jain Education Internati Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy