________________
अध्यात्म
सार:
॥३०॥
टीका:-योऽसद्ग्रहिताय कष्टेन लन्धं विशदागमायं ददाति, स खिद्यते, पयोषरमिदेशे पन्नानां शतेनोपनीतं बीजं वपन खिधते तथानापि विज्ञेयम् ॥१५॥
- भसग्रहवान् महाविवेचकत्वोऽभिमानी भवति - 'शृणोति शास्त्राणि गुरोस्तदाा, करोति नाऽसदग्रहवान कदाचित् । विवेचकत्वं मनुते त्वसार-प्राही भुवि स्वस्य च चालनीवत् ॥१७॥
टीका:-कदाचित् कदाग्रही गुरोः सकाशाच्छास्राणि शणोति, 'तदाझा कदाचिन करोति'=गुरोराब कदाचिन्न प्रतिपद्यते, अहमेव महान् विवेचकोऽस्मीत्यभिमानं कुरुते, 'असारग्राही भुवि स्वस्य च पालनीवद् विवेचकत्वं मनुते' सारं त्यजन्नसारं गृहणानः कोऽपूर्वो विपरीतो विवेकी अर्थात् सम्पूर्णोऽवि. बेकी भवत्ययमिति ॥ १७ ॥
- असद्ग्रहस्थानां विपरीता सृष्टिगुणानाम् - 'दम्भाय चातुर्यमघाय शास्त्र, प्रतारणाय प्रतिभापटुत्वम् ।
गर्वाय धीरत्वमहो गुणाना-मसद्ग्रहस्थे विपरीतसृष्टिः ॥१८॥ टीका:-कदाग्रहिणां चातुर्य-चतुरता, मायारूपफलाय भवति, शास्त्रमधाय' धर्मशास्त्रमप्य
॥३०॥
Jain Education Internat
For Private & Personal use only
www.jainelibrary.org