SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥२९॥ - कदाग्रहग्रस्तमतेः श्रुतात्प्रदत्तादुभगोविनाश: - 'श्रामे घटे वारि घृतं यथा सद् विनाशयेत्स्वं च घटं च सद्यः । असदग्रहग्रस्तमतेस्तथैव, श्रुतात्प्रदत्तादुभयोविनाशः ॥१४॥ टीकाः--यथाऽऽमेऽपरिपक्वे घटे वारि-जलं धृतं सत् , स्वं जलं च तदाधारं घटं च सद्यः-तत्क्षणादेव विनाशयेत्तथैवासद्ग्र हग्रस्तमतेः. प्रदत्तश्रुतशास्त्रादुभयोः श्रुतश्रुतदात्रोविनाशोऽवश्य भाष्येवेति ॥१४॥ - असा हा स्तमतिरुपदेशस्याऽन) भवति - असद्ग्रहास्तमतेः प्रदत्ते, हितोपदेशं खलु यो विमूढः। शुनीशरीरे स महोपकारी, कस्तूरिकालेपनमादधाति ॥१५॥ टीकाः-यः खलु विशेषेण मूढः-विमूढः, असद्ग्रहग्रस्तमतेहितोपदेशं प्रदत्ते, स महोपकारी ? (महाऽपकारी) शून्याः शरीरे कस्तूरिकालेपनमादधाति--करोतीत्यर्थः ।। १५ ॥ - योऽसद्ग्रहदूषिताय विशदागमार्थ दत्ते स खिद्यते - 'कष्टेन लब्धं विशदाऽऽगमार्थ, ददाति योऽसद्ग्रहदूषिताय । स खिद्यते यत्नशतोपनतं, बीजं वपन्नूपरभूमिदेशे ॥१६॥ ॥२१॥ Jan Education Internati For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy