________________
अध्यात्मसारः
॥२९॥
- कदाग्रहग्रस्तमतेः श्रुतात्प्रदत्तादुभगोविनाश: - 'श्रामे घटे वारि घृतं यथा सद् विनाशयेत्स्वं च घटं च सद्यः ।
असदग्रहग्रस्तमतेस्तथैव, श्रुतात्प्रदत्तादुभयोविनाशः ॥१४॥
टीकाः--यथाऽऽमेऽपरिपक्वे घटे वारि-जलं धृतं सत् , स्वं जलं च तदाधारं घटं च सद्यः-तत्क्षणादेव विनाशयेत्तथैवासद्ग्र हग्रस्तमतेः. प्रदत्तश्रुतशास्त्रादुभयोः श्रुतश्रुतदात्रोविनाशोऽवश्य भाष्येवेति ॥१४॥
- असा हा स्तमतिरुपदेशस्याऽन) भवति -
असद्ग्रहास्तमतेः प्रदत्ते, हितोपदेशं खलु यो विमूढः। शुनीशरीरे स महोपकारी, कस्तूरिकालेपनमादधाति ॥१५॥
टीकाः-यः खलु विशेषेण मूढः-विमूढः, असद्ग्रहग्रस्तमतेहितोपदेशं प्रदत्ते, स महोपकारी ? (महाऽपकारी) शून्याः शरीरे कस्तूरिकालेपनमादधाति--करोतीत्यर्थः ।। १५ ॥
- योऽसद्ग्रहदूषिताय विशदागमार्थ दत्ते स खिद्यते - 'कष्टेन लब्धं विशदाऽऽगमार्थ, ददाति योऽसद्ग्रहदूषिताय । स खिद्यते यत्नशतोपनतं, बीजं वपन्नूपरभूमिदेशे ॥१६॥
॥२१॥
Jan Education Internati
For Private & Personal use only