________________
अध्यात्म
सार:
H२९७।।
Jain Education Internat
तथाऽपि कोऽप्यग्रहो दुष्टः, गले ग्रहिता- गलक एतादृशस्तेन गृहीतो यतः स बुद्धिस्थालस्थगुरूपदेशरूपलड्डकान् भोक्तु न ददाति ॥ ९ ॥
-
गुरुकृपया लभ्यमानमर्थं कदाग्रही न गृह्णाति -
-
'गुरुप्रसादी क्रियमाणमर्थं, गृह्णाति नाऽसद्ग्रहवांस्ततः किम् ।
द्राक्षा हि साक्षादुपनीयमानाः क्रमेलकः कण्टकभुड्न भुङ्कते ॥१०॥
टीका:- असद्ग्रहवान् 'गुरुप्रसादी क्रियमाणमर्थ' = कदाग्रह कुग्रहग्रस्तो गुरुकृपया सम्प्राप्यमाणमर्थमान गृहणाति, ततः किं १ सत्यमस्ति हि 'साक्षादुपनीयमाना द्राक्षा : ' = प्रत्यक्षेण खलु दीयमाना द्राक्षावली: 'कण्टकसुग्-'कण्टक भोजनव्यसनी 'क्रमेलकः' उष्ट्रो न भुढफ्ते न मक्षयति ॥ १० ॥ असद्ग्रहात् पामरसङ्गति ये कुर्वन्ति तेषां न रतिबु घेषु 'असदग्रहात्पामरसङ्गतिं ये, कुर्वन्ति तेषां न रति बुधेषु । विष्ठासु पुष्टा किल वायसानो, मिष्टान्ननिष्ठाः प्रसभं भवन्ति ॥ ११ ॥
--
-
टीका:- 'असद्ग्रहात्पामरसङ्गति ये कुर्वन्ति ' = कदाग्रह हेतुना ये नीचपुरुषैः सह संगतिं कुर्वन्ति, 'तेषां न रतिबुधेषु ' = कदाग्रहिणां परमपुरुषेषु न रति र्भवति, किल 'विष्टासु पृष्टा वायसा' अशुचिषु पुष्टा:
For Private & Personal Use Only
॥२९७ ॥
www.jainelibrary.org