SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: H२९७।। Jain Education Internat तथाऽपि कोऽप्यग्रहो दुष्टः, गले ग्रहिता- गलक एतादृशस्तेन गृहीतो यतः स बुद्धिस्थालस्थगुरूपदेशरूपलड्डकान् भोक्तु न ददाति ॥ ९ ॥ - गुरुकृपया लभ्यमानमर्थं कदाग्रही न गृह्णाति - - 'गुरुप्रसादी क्रियमाणमर्थं, गृह्णाति नाऽसद्ग्रहवांस्ततः किम् । द्राक्षा हि साक्षादुपनीयमानाः क्रमेलकः कण्टकभुड्न भुङ्कते ॥१०॥ टीका:- असद्ग्रहवान् 'गुरुप्रसादी क्रियमाणमर्थ' = कदाग्रह कुग्रहग्रस्तो गुरुकृपया सम्प्राप्यमाणमर्थमान गृहणाति, ततः किं १ सत्यमस्ति हि 'साक्षादुपनीयमाना द्राक्षा : ' = प्रत्यक्षेण खलु दीयमाना द्राक्षावली: 'कण्टकसुग्-'कण्टक भोजनव्यसनी 'क्रमेलकः' उष्ट्रो न भुढफ्ते न मक्षयति ॥ १० ॥ असद्ग्रहात् पामरसङ्गति ये कुर्वन्ति तेषां न रतिबु घेषु 'असदग्रहात्पामरसङ्गतिं ये, कुर्वन्ति तेषां न रति बुधेषु । विष्ठासु पुष्टा किल वायसानो, मिष्टान्ननिष्ठाः प्रसभं भवन्ति ॥ ११ ॥ -- - टीका:- 'असद्ग्रहात्पामरसङ्गति ये कुर्वन्ति ' = कदाग्रह हेतुना ये नीचपुरुषैः सह संगतिं कुर्वन्ति, 'तेषां न रतिबुधेषु ' = कदाग्रहिणां परमपुरुषेषु न रति र्भवति, किल 'विष्टासु पृष्टा वायसा' अशुचिषु पुष्टा: For Private & Personal Use Only ॥२९७ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy