________________
अध्यात्म
सारः
।।२९६ ॥
Jain Education Internation
ऽक्कुरश्चित्तविशुद्धबोधः 'इह कदाग्रह शिलामये चित्ते, आध्यात्मिकविशुद्धबोधनामकाङ्कुरो नाविर्भवति, तत्र 'सिद्धान्तवाचां - जिनेन्द्रवरागमवचनानां बतेतिनिश्वये कोऽपराधः १ एषोऽपराध एतस्या भूमेरेवेति ॥७॥ are: पिण्डीनां फलं नाऽभूमिवानां स कदाग्रहस्याऽपराधः
'व्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिण्डशुद्धिः । श्रभूत्फलं यत्तु न निह्नवाना-मसदग्रहस्यैव हि सोऽपराधः ॥ ८॥ टीका:--यैर्निह्नवैर्वतानि - महाव्रतान्यपि चीर्णानि आहतानि विहितानि च तपोऽपि तप्तं, पिण्डसोऽपराशुद्धिः- आहारशुद्धिय प्रयत्नेन कृता, यत्तु तेषां निह्नवानां व्रततपः पिण्ड शुद्धीनां फलं नाऽभूत्, थोऽनुग्रहस्यैवेति ॥ ८ ॥
-
कदाग्रहिणां कुन उपदेश: ?
'स्थालं स्वबुद्धिः सुगुरोश्च दातु- रुपस्थिता काचन मोदकाली । असद, ग्रहःकोऽपि गले ग्रहिता, तथाऽपि भोक्तु ं न ददाति दुष्टः ॥१॥
टीका:- स्थालं स्वबुद्धि:'= स्वबुद्धि रूपं स्थालमस्ति, 'सुगुरोश्च दातुरुपस्थिता काचन मोदकाली' = दानकर्त्त': सुगुरोः प्रसादकारकस्यापूर्वी मोदकानां लड्डकानामावली, उपस्थिता उपदेशरूपेण प्रत्यक्षमागता,
For Private & Personal Use Only
॥२९६॥
www.jainelibrary.org