________________
अध्यात्म-10
॥२९४॥
____टीका:-असद्ग्रहोत्सर्पदतुच्छदः कदापहोच्छलदमानाभिमानवद्भिः, 'बोधांशताऽन्धीकृतमुग्धलोकैः जानलवेनाऽन्यीकता मुग्धा लोका यस्तैः, 'जडेवितण्डापाण्डित्यकण्डलतया'मुखै निरर्थकजन्पनादविषयकपाण्डित्यकण्डूलतया (कपिकच्छूनामककण्डूलतयाऽथवाकण्डूलस्य भावः कण्डूलता, तयेत्यर्थः) (कौनतिभाषायां, खाज-खाज इति भाषायां) हन्तेति खेदे त्रिलोकी-त्रिभुवनं, विडम्बिता-कदर्थितेति ॥१॥
- भसद्ग्रहः कोऽपि कुहूविलासः - 'विधोविवेकस्य न यत्र दृष्टिस्तमोघनं तत्त्वरविविलीनः ।
अशुक्लपक्षस्थितिरेष नूनमसदग्रहःकोऽपि कुहूविलासः ॥५॥ टीका:-पत्र-पस्मिन्नसद्ग्रहे तत्त्वरूपो रविविलीनः अस्तङ्गतः, यत्र तमोधनं अज्ञानरूपं तमो गाढं, यत्र विवेकनामकचन्द्रस्य दृष्टिर्न, नूनमेषोऽसद्ग्रहः कदाग्रहः, 'अशुक्लपक्षस्थितिः' =अचरमावर्तरूपकृष्णपक्षे स्थितियम्य स कदाग्रहः, कोऽपि-अपूर्वः ‘कुहूविलासः'मा नष्टेन्दुःकुहुकुहूः' इत्यभिधानकोशप्रमाणेन चन्द्रशन्याऽमावास्याया विलासवद् विलासो यस्य सोऽर्थात् भावप्रकाशशून्यः कदाग्रहः, वस्तुतोऽचरमावर्तेऽसद्ग्रदो वर्त्तते तत्र तत्वाऽदर्शनविवेकलोपगाढाज्ञानादयो दोषा विलसन्तीति ॥ ५ ॥
- कदाग्रहाच्छन्नमतिर्मनुष्पः किं पापं न कुर्यात् !
॥२९४||
Jan Education intema
e
For Private & Personal use only
www.jainelibrary.org