SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-10 ॥२९४॥ ____टीका:-असद्ग्रहोत्सर्पदतुच्छदः कदापहोच्छलदमानाभिमानवद्भिः, 'बोधांशताऽन्धीकृतमुग्धलोकैः जानलवेनाऽन्यीकता मुग्धा लोका यस्तैः, 'जडेवितण्डापाण्डित्यकण्डलतया'मुखै निरर्थकजन्पनादविषयकपाण्डित्यकण्डूलतया (कपिकच्छूनामककण्डूलतयाऽथवाकण्डूलस्य भावः कण्डूलता, तयेत्यर्थः) (कौनतिभाषायां, खाज-खाज इति भाषायां) हन्तेति खेदे त्रिलोकी-त्रिभुवनं, विडम्बिता-कदर्थितेति ॥१॥ - भसद्ग्रहः कोऽपि कुहूविलासः - 'विधोविवेकस्य न यत्र दृष्टिस्तमोघनं तत्त्वरविविलीनः । अशुक्लपक्षस्थितिरेष नूनमसदग्रहःकोऽपि कुहूविलासः ॥५॥ टीका:-पत्र-पस्मिन्नसद्ग्रहे तत्त्वरूपो रविविलीनः अस्तङ्गतः, यत्र तमोधनं अज्ञानरूपं तमो गाढं, यत्र विवेकनामकचन्द्रस्य दृष्टिर्न, नूनमेषोऽसद्ग्रहः कदाग्रहः, 'अशुक्लपक्षस्थितिः' =अचरमावर्तरूपकृष्णपक्षे स्थितियम्य स कदाग्रहः, कोऽपि-अपूर्वः ‘कुहूविलासः'मा नष्टेन्दुःकुहुकुहूः' इत्यभिधानकोशप्रमाणेन चन्द्रशन्याऽमावास्याया विलासवद् विलासो यस्य सोऽर्थात् भावप्रकाशशून्यः कदाग्रहः, वस्तुतोऽचरमावर्तेऽसद्ग्रदो वर्त्तते तत्र तत्वाऽदर्शनविवेकलोपगाढाज्ञानादयो दोषा विलसन्तीति ॥ ५ ॥ - कदाग्रहाच्छन्नमतिर्मनुष्पः किं पापं न कुर्यात् ! ॥२९४|| Jan Education intema e For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy