SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ सारः ॥२९३॥ पदेशफलानि च स्व-प्रशमरमास्वादकभावनामकपुष्पाणि कुतो दृश्यमानानि स्युः १ च हितकारकोपदेशरूपफलानि कुनो दृश्यमानानि म्युः १ अर्थात्कदाग्रहान्वित आन्मनि नचनिश्चयप्रशमभावहितोपदेशानामसम्मवः, तस्मादन्यत्र कदाग्रहरहित आत्मनि नवनिश्चयादीन गवेषयन्तु-पश्यन्तु, यनस्तत्रैव तत्वनिश्चयादीनां सम्मवोऽस्ति ।। २ ॥ ज्ञानलवदुर्विदग्धाः कदाग्रहिणः पण्डितमानिनो वचोरहस्यरहिता भवन्ति । 'अधीत्य किञ्चिच्च निशम्य किञ्चिदसदग्रहात्पण्डितमानिनो ये । मुखं सुखं चुम्बितमस्तु वाचः, लीलारहस्यं तु न तैर्जगाहे ॥३॥ टीकाः-स्वल्पमधीत्य च म्वन्पं श्रुत्वा, ये ज्ञानलवदुर्विदग्धा 'असद्ग्रहात् पण्डितमानिनः' आत्मानं पण्डितमिव मन्यन्ते ये, 'वाचश्चुम्बिगं मुखं सुखमस्तु'-वाण्या मुखस्यर्शजन्यसुखमात्रमस्तु परन्तु वाण्याः सङ्गमजलीलाया:-क्रीडाया रहस्यं ते:-पण्डितमानिभि ने जगाहे-नावगाढमिति ॥ ३ ॥ - कदाग्रहिभिर्मानिभिर्जवितण्डापाण्डित्येन त्रिलोकी विडम्म्यते 'असद्ग्रहोत्सर्पदतुच्छद-ोघांशताऽन्धीकृतमुग्धलोकैः । विडम्बिता हन्त जडेवितगडापाण्डित्यकगडूलतया त्रिलोकी ॥४॥ १२९३॥ Jain Education Intemat For Private Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy