________________
सारः
॥२९३॥
पदेशफलानि च स्व-प्रशमरमास्वादकभावनामकपुष्पाणि कुतो दृश्यमानानि स्युः १ च हितकारकोपदेशरूपफलानि कुनो दृश्यमानानि म्युः १ अर्थात्कदाग्रहान्वित आन्मनि नचनिश्चयप्रशमभावहितोपदेशानामसम्मवः, तस्मादन्यत्र कदाग्रहरहित आत्मनि नवनिश्चयादीन गवेषयन्तु-पश्यन्तु, यनस्तत्रैव तत्वनिश्चयादीनां सम्मवोऽस्ति ।। २ ॥ ज्ञानलवदुर्विदग्धाः कदाग्रहिणः पण्डितमानिनो वचोरहस्यरहिता भवन्ति ।
'अधीत्य किञ्चिच्च निशम्य किञ्चिदसदग्रहात्पण्डितमानिनो ये ।
मुखं सुखं चुम्बितमस्तु वाचः, लीलारहस्यं तु न तैर्जगाहे ॥३॥ टीकाः-स्वल्पमधीत्य च म्वन्पं श्रुत्वा, ये ज्ञानलवदुर्विदग्धा 'असद्ग्रहात् पण्डितमानिनः' आत्मानं पण्डितमिव मन्यन्ते ये, 'वाचश्चुम्बिगं मुखं सुखमस्तु'-वाण्या मुखस्यर्शजन्यसुखमात्रमस्तु परन्तु वाण्याः सङ्गमजलीलाया:-क्रीडाया रहस्यं ते:-पण्डितमानिभि ने जगाहे-नावगाढमिति ॥ ३ ॥ - कदाग्रहिभिर्मानिभिर्जवितण्डापाण्डित्येन त्रिलोकी विडम्म्यते
'असद्ग्रहोत्सर्पदतुच्छद-ोघांशताऽन्धीकृतमुग्धलोकैः । विडम्बिता हन्त जडेवितगडापाण्डित्यकगडूलतया त्रिलोकी ॥४॥
१२९३॥
Jain Education Intemat
For Private Personal use only
www.jainelibrary.org