________________
अध्यात्म
मार
॥२२॥
- अथ कवाग्रहत्यागनामकचतुर्दशोऽधिकार -
-कदाग्रहत्यागः सर्वथा कर्तव्य:'मिथ्यात्वदावानलनोखाहमसद्ग्रहत्यागमुदाहरन्ति ।
श्रतो रतिस्तत्र बुधैर्विधेया, विशुद्धभावैः श्रुतसारवद्भिः ॥१॥ ____टीका:-यत्र यत्र चित्ते कदाग्रहस्तत्र तत्र मिथ्यात्वभावः, यत्र यत्र चित्ते कदाप्रहत्यागस्तत्र तत्र मिथ्यात्वपरिहार इति व्याप्तिः, मिथ्यात्वरूपदावानलप्रशमने महामेषरूपपुष्करावर्त्तमसद्ग्रहत्यागमुदाहरन्ति-कथयन्ति महर्षिपुगवा. अतः अस्मात्कारणात् , तत्र-असद्ग्रहत्यागे, 'रतिः' अपूर्वोऽनुरागः, 'श्रुतसारवद्धिः जिनेन्द्रप्रवचनमक्तिरूपश्रुतिरहस्यसंपन्नः, विशुद्धभावैः' मैयादिसुदेवादितचविषयकमुपवित्राव्यवसायमहद्धिक धेः-तत्त्वज्ञानिभिषिधेया-कर्तव्येति ॥१॥ - कदाग्रहज्वलिताऽन्तःकरणे लोकोत्तरलतापुष्पफलप्रत्याशा का ? -
'असदग्रहाग्निज्वलितं यदन्तः, क तत्र तत्त्वव्यवसायवल्लिः ।
प्रशान्तपुष्पाणि हितोपदेश-फलानि चान्यत्र गवेषयन्तु ॥२॥ टीका:-'असद्ग्रहाग्निज्वलितं यदन्तः यदन्तःकरणं कदाग्रहरूपाऽग्निना ज्वलितं, तबाऽन्तःकरणे क तत्त्वन्यवसायवलि'सत्यतत्त्वविषयकनिश्चयरूपा लता कुतो दृश्यमानास्यात् ,'प्रशान्तपुष्पाणि हितो
॥२९२७
Jan Education Interation
For Private & Personal use only