SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार ॥२२॥ - अथ कवाग्रहत्यागनामकचतुर्दशोऽधिकार - -कदाग्रहत्यागः सर्वथा कर्तव्य:'मिथ्यात्वदावानलनोखाहमसद्ग्रहत्यागमुदाहरन्ति । श्रतो रतिस्तत्र बुधैर्विधेया, विशुद्धभावैः श्रुतसारवद्भिः ॥१॥ ____टीका:-यत्र यत्र चित्ते कदाग्रहस्तत्र तत्र मिथ्यात्वभावः, यत्र यत्र चित्ते कदाप्रहत्यागस्तत्र तत्र मिथ्यात्वपरिहार इति व्याप्तिः, मिथ्यात्वरूपदावानलप्रशमने महामेषरूपपुष्करावर्त्तमसद्ग्रहत्यागमुदाहरन्ति-कथयन्ति महर्षिपुगवा. अतः अस्मात्कारणात् , तत्र-असद्ग्रहत्यागे, 'रतिः' अपूर्वोऽनुरागः, 'श्रुतसारवद्धिः जिनेन्द्रप्रवचनमक्तिरूपश्रुतिरहस्यसंपन्नः, विशुद्धभावैः' मैयादिसुदेवादितचविषयकमुपवित्राव्यवसायमहद्धिक धेः-तत्त्वज्ञानिभिषिधेया-कर्तव्येति ॥१॥ - कदाग्रहज्वलिताऽन्तःकरणे लोकोत्तरलतापुष्पफलप्रत्याशा का ? - 'असदग्रहाग्निज्वलितं यदन्तः, क तत्र तत्त्वव्यवसायवल्लिः । प्रशान्तपुष्पाणि हितोपदेश-फलानि चान्यत्र गवेषयन्तु ॥२॥ टीका:-'असद्ग्रहाग्निज्वलितं यदन्तः यदन्तःकरणं कदाग्रहरूपाऽग्निना ज्वलितं, तबाऽन्तःकरणे क तत्त्वन्यवसायवलि'सत्यतत्त्वविषयकनिश्चयरूपा लता कुतो दृश्यमानास्यात् ,'प्रशान्तपुष्पाणि हितो ॥२९२७ Jan Education Interation For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy