________________
अध्यात्म
सारः
॥२११॥
'ज्ञानदर्शनचारित्रा-गयुपायास्तद्भवक्षये ।
एतनिषेधकं वाक्यं, त्याज्यं मिथ्यात्ववृद्धिकृत् ॥८॥ टीकाः-तत्-तस्मादेव सुनिवितं स्थितं यत् 'मोक्षोऽस्ति, तस्योपायाः सन्ति' मोक्षोपायत्वेन ज्ञानदर्शनचारित्राण्येव सुनिश्चितानि यतस्ते उपाया एव संसारस्य क्षयं कत्तु प्रत्यलाः, एवं निश्चये सत्यपि यदि यः कश्चिदिदं सत्यं प्रतिक्षिपेत्तदा तनिषेधकं वाक्यं सदा सर्वथा त्याज्यं यत ईदृशं वचनं मिभ्यात्वस्य वृद्धि कुर्वदाऽऽस्ते ।। ८८ ॥
___ -मिथ्यात्वत्यागस्योपसंहारः'मिथ्यात्वस्य पदान्येता-न्युत्सृज्योत्तमधीधनः।
भावयेत्रातिलोम्येन, सम्यकत्वस्य पदानि षट् ॥ ८ ॥ टीका:-'उत्तमधीधनः' =अपूर्वनिर्मलबुद्धिरूपधनसम्पनो महात्मा, मिथ्यात्वस्येतानि षट् पदान्युसज्य-विहाय 'प्रातिलोम्येन'='आत्मा नास्तीत्यादीनां मिथ्यात्वस्य षण्णां पदानां प्रतिपक्षस्वेन 'आत्माऽस्ती'त्यादीनि सम्यक्त्वस्य षट्पदानि भावयेदनुप्रेक्षेत-भावनापथं नयेदिति यावत् ॥ ८६ ||
इत्याचार्य श्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभवन तिलकसूरीश्वरपट्टधरभद्रङ्करसूरिणा कृतायामध्मात्मसारग्रन्थे भवनतिलकाख्यायां टीकायां मिथ्यात्वत्यागनामकस्रयोदशोऽधिकारः समाप्तः ।।४७२॥
॥२९॥
in Edan Intan
For Private & Personal use only
ww.jainelibrary.org