________________
4
सार:
प्रतीकारे विमूढानां सुखत्वधीः । परिणामात् , तापात् , संस्कारात , गुणवृत्ति विरोधात् पुण्यजं सुखं अध्यात्म-18 दुःखम् । भोगभवविलासः सर्वो भयजनकः । अशुद्धरूप आत्मेति मिथ्यावच इति शन्दनयाः। फलतः
पुण्यपापयोरेकत्वं मन्वानस्य भवोदधिः सान्तः । दुःखैकरूपयोः पुण्यपापयो मिन एवात्मा। आत्मनः -
सच्चिदानन्दरूपं चतुर्थदशाव्यङ्ग्यमावरण क्षयात् । सामान्यं चिदानन्दरूपं सर्वदशान्वयि । अक्षजन्य ॥३२॥ चित्र धी सुखवृत्तिभिर्नात्मनोऽनुभूतिपराभूती। सुषुप्तौ यथा निरहंकृतं भानमन्तरात्मनस्तथा शुद्धविवेक
तदतिस्फुटम् । शुद्धनिश्चयत आत्मा सच्चिदानन्दभावस्य भोक्ता, अशुद्ध निश्चयत आत्मा कर्मकृत सुखदुःख भोक्ता । निरूप चरिताऽसद्भुत व्यवहारतः कर्मणो भोक्ता, आत्मा, उपचरिता सद्भुत नयतः स्रगादि-भोगोपभोग भोक्ता । भवभवान्त कारणाशुद्ध शुद्ध चित्तवृत्तिः । शुद्धपर्यायिरूपम्तदात्मा शुद्ध म्वभावकर्ता । पर्यायास्तिकनया:सम्यग् दर्शनादि धर्माणामुत्पत्ति ।, द्रव्यस्तिकनया:सम्यगद मन्ति, आवरणतस्तेषामव्यक्तिं कथयन्ति । यं यं भावं यदा यदा म्वयमेव परिणमति तदा तदा तं तं भावं स आत्मा करोतीतिपर्यायार्थिक ऋजुत्रनयः । म्वगतं कर्म स्वफलं नाति वर्तते । ऋजुसूत्रनयः परभावानां कर्तुत्वं नाऽभ्युपगच्छति । प्रमादि यत-मानयोरेव शरीरिणामवधवधयो हिंसादये मवतः । कर्मणा बद्धयतेऽज्ञानी, ज्ञानांस्तु न लिप्यते । रागद्वेपाशयाना तु कर्तेष्टाऽनिष्टवस्तुषु । रागद्वेषाऽनुविद्धस्य कर्मबन्धः । निश्चयतो भावकर्म सृजनात्मा, व्यवहारात् पुद्गल कर्मकृत् । द्रव्यकर्मरूपव्यापारः
आदि धर्मा
39
॥३२॥
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org