SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ बध्यात्म सार ॥३१॥ नात्मा, कर्मगुणसम्बन्धम् । व्यवहारी त्वेकमेवाऽऽत्मानमनेकधा मन्यते । सदृशताया अस्तित्वमेकमविरुद्धमात्मनि । दर्शयत्येकतारत्नं सतां शुद्धनयमित्रम् । भिन्नैःपर्यायहाति नैकन्वमात्मद्रव्यं सदाऽन्वयि । नरनारकादिभावेषु एक एवात्मा निरञ्जन । कर्म क्रियास्वभावं, आत्मा त्वजस्वभाववान् । आत्मकर्मसंयोगजेऽपि संसारे, आत्मनि संसारजनकक्रिया नास्ति । एतद्विषये दृष्टान्तचतुष्टयम् । शुद्धनयाऽयत्तमेकत्वं प्राप्तमात्मनि शुद्धनया आत्मानं प्रत्यग परमात्म (एकशुद्ध)ज्योतिषमाहुः प्रसिद्ध । भगवन्नात्मन शुद्धरूपं प्रकाशयेति प्रार्थनाऽऽत्मानं प्रति । व्यवहारे देहेन सहेकत्वमात्मनः । व्यवहारेण कथंचिन्मूर्त आत्मा। निश्चये मूर्त आत्मेति भ्रमः । यतो मूर्तलक्षणाभावात् । स्वप्रकाशमात्मरूपं तस्य कानाम मृता । पश्यत्याश्चर्यवज्ञानी, वदत्याश्चर्यवद् वचः । वेदना मूर्त्तत्वाधीना न, किन्त्रशुद्धस्वशक्तिजा । स्वयं परिणमत्यात्म वेदनामयम् । विपाक कालाप्राप्त्यनन्तरं वेदनापरिणाम्यात्मा । कर्मफलसंज्ञावती वेदना चेतनेतिव्यवहारः तथा ज्ञानाख्या चेतना चोधः, रागद्वेषौ कर्माख्या चेतना । नाऽऽत्मा ऽमृतत्वं चैतन्यं चातिवर्तते । मनिकृष्ट-विप्रकृष्टपदार्थेभ्यो भिन्नताऽऽत्मनः । गुणमेदेनाजीवेभ्य आत्मनो भेदः। द्रव्यभावप्राणाभावविवक्षया सिद्धसंसारिजीवयोरजीवत्वम् । द्रव्यप्राणानां संख्या, दश । शुद्धजानादि भावप्राण जीवत्यात्मा सदा। जीवानां जीवनपद्धति श्चित्रा । पुण्यपाप-तत्त्वतो भिन्ना आत्मा । 15॥३१॥ कर्मणि पारतन्त्र्यसामान्येन फलमेदो न सुखुदुःखयो भेदस्तु नामापेक्षया न तु फलापेक्षया । दुःख Jain Education Internal For Private & Personal use only | www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy