SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: सप्तदशोऽधिकारः-स्वप्रकाशसुखबोधमयं तत् परिपक्वं ध्यानमेव भवनाशित्वेन भजध्वम् । ध्यानवानेव तृप्तो विषयरागं न प्राप्नोति । या निशा सर्वभूतानां तस्यां जागति संयमी । सर्वकर्मफलाना सिद्धि व्यनित वए । सर्वथाऽऽत्मनिलीनो ध्यानी सर्वबाधाविरही। ध्यानमस्तु शिवशर्मगरिष्ठं । ध्यानिना ग्पमात्मप्रकाशरहस्यं भाति । ध्यानमित्रं चिरविरहिणी शमरति प्रेयसी योजयति । ध्यानधाम्नि लभते सुखमात्मा, ध्यानधाम्नि आत्माऽतिथिपूजा । आत्मपरमात्मनोरमेदकारको ध्यानसन्धितः । मृत्युजयाऽमृतं ध्यानेऽस्त्येव ध्यानकृतनिश्चलत्वेऽपूर्वमधुररसास्वादनम् । ध्यान एव रतिं कुर्यात् ॥ षष्ठपषन्धः अष्टादशोऽधिकारः आत्मज्ञानं मोक्षदम् । य आत्मानं वेत्ति तस्य ज्ञेयं भूयो नाव. शिष्यते । नवतस्वचानमान्मज्ञानायैव । आत्म-परमेदं तु कश्चन विरलो वेसि । मेदाभेदनयत आत्मज्ञानं हितावहम् । निश्चयनयतः-मानदिभ्य आत्माऽभिन्नः । ज्ञानदर्शनचारित्रलक्षणानां न भेद आत्मनः। व्यवहार आत्मलक्षणयोमेंदं मन्यते । आत्मतद्गुणयो भेदो न तात्त्विकः । पद्धतिभेदेन निश्चयव्यवहाराभ्यामात्मस्वरूपानुभवदर्शनम् । गुणाना स्वरूपं नात्मनःपृथग् चैतन्यपरसामान्यादात्मनः सर्वाऽऽत्ममिः महाऽमेदः । व्यवहारत आत्मना नानात्वम् , नामकर्मप्रकृतिजो भूतग्रामादिमेदो न तु स्वभावतः । जन्मादिकोऽपि कर्मणां हि नियतःपरिणामः । कर्मकृत विकृतिमात्मन्यारोप्य ज्ञानभ्रष्टा भ्रमन्ति भवे । अज्ञानी आत्मनिकर्मकृतभेदाऽभिमानी । उपाधिकर्मजो व्यवहारो नास्त्यकर्मणि । एक क्षेत्रस्थितोऽप्येति For Private & Personal use only Jain Education Intemal www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy