SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥ २९॥ चत्वारःप्रकाराः आर्तेऽशुभलेश्या । आर्तस्य लिंगानि । कार्यभूनलिंगानि । आतम्य विशेषहेतवः ? आर्त्त प्रमत्नान्तं तिर्यग्गतिप्रदम् । रौद्रं च चतुर्धा देशविरनिं यावत् । रौद्रेऽतिसंक्लिष्टाशुभलेश्या । रौद्रग्य कार्यभूतलिंगानि । अशुभध्यानं दुग्न्तं । कृताभ्यासी शुभध्यानाराहयोग्यः । प्रशस्तध्यानाय चित्तस्य द्वाद शभावनादिवस्तुभिः शिक्षणम् । ज्ञानादिभावनानां चतसृणां क्रमशः फलानि । भावनाभिः स्थिरचित्तो ध्यानयोग्यः । एषा वार्ता भगवद्गीतायामुक्त्ताऽम्ति । वैराग्याभ्यामौ भावनामाविताऽत्मनि घटेते । धर्मध्यानस्य चित्तपमाधिप्रदावेव योग्यदेशकालो जिता काप्यवस्था ध्यानोपघातिनी न । नियता योगसुम्थता । वाचनादि क्रिया-सद् धमविश्यकानि धर्मध्यानालम्बनानि सूत्रादिवाचनाद्यालम्बनाश्रितः सद्ध्यानमारोहति । आलम्बनादरोत्पन्न-विघ्नविध्वंसद्वारा ध्यानाधारोहण-ध्वंसो नो । जिने मनोरोधादिको ध्यान-प्रतिपत्ति क्रमः शेषेषु यथा-योगं मनः समाधिः । धर्मध्यानिनां ध्यातव्यं चतुर्विधम् आज्ञाऽपायविपाकसंस्थानभेदात् । ध्यातद्वारम् । स्थितप्रज्ञस्य लक्षणावली भगवद्गीतोक्ता । शुक्लध्यानस्य भिन्नभिन्नध्याता ध्यानस्य प्राणभूतभावना ध्यानोपरमे भाव्या । धर्मध्यानिनां लेश्यालिङगादिः । धर्मध्यानस्य फलं स्वर्ग प्राप्तिः । शक्लध्यानस्य ध्यातव्यद्वारं, ध्यानद्वारं । शुक्लस्य चत्वाराः पादाः । शुक्लम्याच पादयोःफलं सुरलोकप्राप्तिरन्त्ययोस्तु महोदयः । शुक्लस्यानुप्रेक्षाः । शुक्लस्य द्वयोः लेश्या शुक्ला, तृतीये परमशुक्ला, चतुर्थ-पादो लेश्याऽतीनः । शुक्लस्य लिङगानि । शुक्लध्यानाभ्यामी कलावपि संपूर्णाऽध्यात्मविद् ॥ ॥२९॥ Jain Education International For Private & Personal use only Ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy