SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ज्ञानयोगिनो ज्योतिष्मन्तः । साधोरित्थंभूतस्य पययिक्रम-वृद्धितस्तेजोलेश्यावृद्धिः । विषमेऽपि समत्वददर्शनी जीवन्मुक्तः । साम्यविषये भगवद्गीतोक्ताःश्लोकाः । कर्मयोगवत्या दशायां वैषम्ये साम्यदर्शनंदोषाय, ज्ञानयोगवत्यां दशायां तदेव रागद्वेषक्षयाय । रागद्वेषक्षय-प्रयुक्ताविषय-शून्यता-पूर्णोज्ञानयोगी।' श्लोकाष्टकं यावज्ज्ञानयोगम्वरूपम् । आचारांगसूत्रे ज्ञानयोगस्य श्रेष्ठत्वम् । ज्ञानयोगस्य श्रेष्ठतरतायाः कारणम् । अभेदोपासना भागवती सर्वभेदोपासनाभ्यो गरीयसी । ज्ञानयोगिनो निरञ्जनाव्ययरूपे देवे तन्मयता-भक्तिः। विशेषाऽज्ञानतः कुग्रहविरहतः सर्वज्ञसेवी सामान्ययोगी। मुख्यसकताप्रतिपत्तिः। सर्वज्ञप्रतिपत्तिरूपांशात्तल्यता सर्व योगिनाम् । मध्यस्थसर्वबुधैरिष्टा सेवा देवताऽतिशयस्य । सांख्यमती, कालातीतोऽपि विषयेऽम्मिन सप्तश्लोकीं यावत् कथयति । संक्षिप्तरुचिजिज्ञासो विशेषानवलम्बनं परम्परयाप्रान्तेऽत्रोपयुज्यते । परमात्मतत्वजिज्ञासाऽपि सतां न्याय्या । भगवद्गीतोक्तेश्वरोपासकानां चतुर्विधत्वम् : ज्ञानिभक्तस्य विशेषता । संशयाऽऽत्मा विनश्यति । ध्यानयोगिस्वरूपम् । कर्मयोगज्ञानयोगध्यानयोगादितःक्रमेण मुक्तियोग-प्राप्तिः॥ षोडशोऽधिकारः स्थिराध्यवसायो ध्यानम् । अस्थिर चित्तं भावनाऽनुप्रेक्षा-चिन्ताभेदात त्रिविधं । मुहृत्तान्तरेकार्थे मनमः स्थितिया॑नम् । बहुविषयसंक्रमे दीर्धाप्यच्छिन्ना ध्यानभेदी संततिः। आर्तरौद्र धर्म्यशुक्ल-भेदाच्चतुर्धा ध्यानम् प्रथमो द्वौ भेदो भवस्य कारणं । पश्चिमी द्वौ मोक्षस्य कारणम् । आर्तस्य ॥२८॥ Jan Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy