SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ बध्यात्म सार: २८३|| Jain Education Internatio टीका:- न च युष्मन्मते कर्मपुद्गलभृता अणवश्चतुर्दशरज्ज्यात्मके लोके सर्वत्र पूर्णतया मृताः पतिताः सन्ति, लोकाग्रे स्थितानां सिद्धानामपि कर्माऽणुर्ना सम्बन्धो भविष्यत्येव तस्मात्तेषां कर्माणुसम्बन्धान्मुक्तानां मुक्तता नेति वाच्यम्, यतः कर्मबन्धर्हेतुभूता ये रागादिभावा मनोवाक्कायनामका योगाश्च स्युस्तेषु मुक्तेषु कस्यचिदपि बन्धहेतोरपुनर्भवसम्भवात् पुनः कर्मबन्धस्याऽवकाशोऽपि नास्त्येव कर्माणमम्बन्धरूपस्पर्शमात्रेण मुक्ता अमुक्ता न भवन्त्येवेति ॥७५ || -: यस्य तारतम्यं तेन प्रकर्षेण भाव्यम् ;'सुखस्य तारतम्येन प्रकर्षस्याऽपि सम्भवात् । अनन्तसुखसंवित्तिर्मोक्षः सिद्धयति निर्भयः ॥७६॥ टीका:- संसारेऽस्मिन् सुखिषु जीवेष्वपि सुखस्य तारतम्यं- न्यूनाधिक भावो दृश्यते, एकस्माद् द्वितीयोऽधिकः सुखी, द्वितीयस्मात्तृतीयोऽधिकः सुखीत्येवमुत्तरोत्तरं सुखमधिकं दृश्यते, तस्मात् सुखस्य पराकाष्ठारूप: प्रकर्षः कुत्र सम्भावनीय एव यत्र सर्वोत्कृष्ट प्रकृष्टाऽनन्तसुखस्य संवेदनं भवेत् स एव मोक्षः कथ्यते नाsन्य इति मोक्षसिद्धिः ॥ ७६ ॥ - नास्तिकाभानां भ्रान्तानामात्मसत्ता निषेधकं हेयं वचः For Private & Personal Use Only 1136311 www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy