SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: १२७८|| 'भव्येषु च व्यवस्थेयं, सम्बन्धो जीवकर्मणोः । अनाद्यनन्तोऽभव्यानां, स्यादात्माऽऽकाशयोगवत् ॥८॥ टीका:-जीवकर्मणोरनादिसम्बन्धो नाश्यो भवतीत्यनादिसान्तमङ्गविशिष्टा, पूर्वोक्तव्यवस्था भव्यजीवेष्वेवाऽस्ति, यदाऽभव्यजीवेषु जीवकर्मणोरनादिसम्बन्धः कदाचिन्नाश्यो न भवतीति जीवकर्मणोः सम्पन्ध आकाशाऽऽत्मसम्बन्धवदनाद्यनन्तमङ्गविशिष्टोऽस्ति ॥६८॥ - जीवभावसमानेऽपि भव्याऽभव्यत्वयोर्भेदः - 'द्रव्यभावे समानेऽपि जीवाऽजीववभेदवत् । जीवभावे समानेऽपि, भव्याऽभव्यत्वयो निंदा ॥६॥ टीकाः-ननु जीवत्वं भव्यामव्ययोः समानमस्ति, तथाऽप्येको जीवो भव्योऽन्यो जीवोऽमन्यः कभ्यते तत्र किं कारणमिति चेदुच्यते. यथा जीवाजीवयो द्रव्यत्वं समानमस्ति, तथाऽप्येकं द्रव्यं जीव अन्यद्रव्यमजीव इति कथ्यते, तथाऽत्रापि चोध्यमिति ॥१९॥ -स्वाभाविकं भव्यत्वं मोक्षे भव्यत्वनाशो भवति X॥२७८॥ Jain Education International For Private & Personal use only w wwlaneraryong
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy