SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ॥२७७॥ - सदृष्टान्तं जीवः कर्मकर्ता, तत्फलभोक्ता चेति निरूपणम् - 'कर्ता कर्माऽन्वितो देहे, जीवः कर्मणि देहयुक् । क्रियाफलोपभुक कुम्भे दराडान्वितकलालवत् ॥६६॥ टीका:-(१) सकर्मा जीवो देहस्य कर्ता, (२) सदेहो जीवः कर्यकर्ता भवति, (३) सदेहकर्मा जीवः कर्मणः सुखादिफलस्य मोक्ता भवति, यथा मदण्डः कुलालो घटस्य कत्र्ता, सकुम्भः कुलालो घटफलभोक्ता मवति, तथा जीवः कर्मकर्ता, कर्मफलभोक्ता च भवतीति विषयः सिद्धो भवति ||१६|| - सोदाहरणमनादिसन्तते शो भवतीति वर्णनम - 'अनादिसन्तते शः, स्याद् बीजाऽङ्कुरयोरिख । कुक्कुटयराडकयोः स्वर्ण-मलयोरिव वाऽनयोः ॥६७॥ टीका:-किचानादिसन्ततेरन्तो न भवतीत्येतद् यभिरूपित, तन्न सम्यग् , बीजाऽङ्कुरयोरिव, कुक्कुटयण्डकयोरिव, स्वर्णमलयोरिव सन्ततेरनादित्वे सत्यपि विभिन्नोपायेनानादिसन्तते न शो भवति, तथा प्रकृतेऽपि जीवकर्मणोरनादिसन्ततेः-प्रवाहतोऽनादि-सम्बन्धस्योपायविशेषेण नाशो भवतीति ॥१७॥ - अनादिसान्त भङ्गविशिष्टव्यवस्था भव्येष्वेव - ॥२७॥ Jain Education Interne For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy