________________
अध्यात्ममार:
॥२७॥
'एतस्य चोपचारत्वे मोक्षशास्त्रं वृथाखिलम् ।
अन्यस्य च विमोक्षार्थे, न कोऽप्यन्यः प्रवर्त्तते ॥६॥ टीका:-ननु पुरुषस्य बन्धमोक्षौ तूपचारत्वेन कथ्येते वस्तुतस्तु बुद्धिरेव बध्यते मुच्यते च तथाऽपि तयोरुपचारः पुरुष भवति, पुरुषस्तु सदा मुक्त एव, पुरुषस्य बन्धमाक्षी न स्तः इति चेन, यदि पुरुषे बन्धमोक्षावुपचरितो' भवेतां तदा मोक्षस्य प्रतिपादनं कुर्वतां भवतां मोक्षशास्त्र समस्तं वृथा-निरर्थकं सिद्धं भवति यतः पुरुषाद् भिन्नाया बुद्धे निरुपचरितमोक्षाय पुरुषः कथं प्रयत्नं कुर्यात् १ यज्ञदत्तस्य मोक्षाय सोमदत्तस्यागतपश्चर्यादिकं नैव कुर्यात् तद्वदत्रापि योध्यमिति ॥६॥
-तस्मात्कापिलानामस्मिन् मते रतिर्नवोचिता'कापिलानां मते तस्मा-दस्मिन्नवोचिता रतिः ।
यत्राऽनुभवसंसिद्धः, कर्ता भोक्ता च लुप्यते ॥६२|| टीकाः-एतादृशे साङ्ख्यानां मतेऽस्मिन् रतिः-न रुचिः सर्वथा नोचिता-न युक्ता, यतो यत्रानुभवप्रमाणेन संसिद्धस्य कर्म कर्तु स्तत्फलभोक्तुरात्मनो विलोपः क्रियते ।।६२॥
(५) नास्ति निर्वाणमिति याज्ञिकमतप्रतिपादनम्
[
॥२७४॥
Jain Education Interna
For Private & Personal use only
___www.jainelibrary.org