SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 11२७३।। -कृतिभोगौ बुद्धश्चेद् पन्धमोक्षौ नाऽऽत्मन:'कृतिभोगौ च बुद्धेश्चेद्-बन्धो मोक्षश्च नात्मनः। ततश्चात्मानमुद्दिश्य, कूटमेतदयदुच्यते ॥५॥ टीकाः-यदि कत्तृत्वं च भोक्तृत्वं च बुद्धेरेव गुणत्वेन गण्येते तदा निरुपचरितत्वेन बन्धश्च मोक्षो नात्मनो भवेता, तत आत्मानमुद्दिश्य कपिलेन यद् वक्ष्यमाणमस्ति तन्कूटमुच्यते ॥९॥ -कपिलेनात्मानमुद्दिश्य यत्प्रोक्तं तदुच्यते'पञ्चविंशतितत्त्वज्ञो, यत्र यत्राऽऽश्रमे रतः। जटी मुगडी शिखी चाऽपि, मुच्यते नात्र संशयः ॥६॥ टीका:-कपिलमुनिना कथितं यद् 'पञ्चविंशतिमख्याकतत्वज्ञः सन् कुत्रचिदपि गृहस्थाश्रमादिकाश्रमचतुष्के रतःपरायणः, जटाधारी स्यान्नवा, जटाशून्यो मुण्डीवा, शिखाधारी स्यान्नवा स पुरुषो मुच्यते-मोक्षवान् भवति, अत्र विषये न संशयः, केवलं पञ्चविंशतितत्वज्ञः पुरुषो मोक्षायेष्ट एवेति ॥१०॥ -पुरुषे पन्धमोक्षयोरुपचरितत्वे मोक्षशास्त्र वृथाऽखिलम् २७३॥ Jain Education inte Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy