________________
अध्यात्म
सारः
॥२७२॥
स्थायिनो धर्माऽधर्माऽऽदयोऽपिनोत्पत्स्यन्ते, तदानीं पुरुषस्य संसारः कुतः १ तथा पुरुषस्य मोक्षो जातः स्याद , यतो धर्माऽधर्माभ्यामेव संसारः सम्भवति, यदि स पुरुषो धर्माऽधर्मादिशुन्यः कदाऽप्यासीसदानीं तस्य मोक्षः किं न सञ्जातः ? तस्मिन् समये एनं पुरुष संसारभावे गृहीत्वा पन्धनकर्ता क आसीत् ? इति ।।५७॥
-प्रकृतौ धर्मादिस्वोकारे घटादौ तादृगधर्माऽन्वयः कथं न ?प्रकृतावेव धर्मादि-स्वीकारे बुद्धिरेव का? ।
सुवचश्च घटादो स्या-दीग धर्माऽन्वयस्तथा ॥५॥ टीका:-ननु प्रकृतिस्तु परिणामिनीत्यऽस्ति, तत्र धर्माऽधर्मादिस्वीकारे नित्यस्थायिनो धर्माऽऽदयोऽपि प्रवाहतो नित्याः सञ्जाता अर्थात् पूर्वोक्ताऽऽपत्तिर्न स्थास्यतीति चेन्न यदि नित्यप्रकृतावेव धर्मादिस्वीकारः स्यात्तदा प्रश्न एषोऽस्ति यद् धर्मादिगुणशून्या बुद्धिः किमर्थ मान्या स्यात ? अर्थाद् बुद्धितत्वमट्टीनं भवति, किन यद्यनया रीत्या जडप्रकृतावपि धर्माऽधर्मादयो गुणाः स्थातु शक्या भवेयुस्तदा घटादिजडपदार्थष्वपि धर्मादेरन्वयः-सम्बन्धी भवितु शक्य एवं सुष्टु रीत्या कथनीयं स्यादिति ॥५ ॥
॥२७२।।
Jain Education Intent
For Private & Personal use only
www.jainelibrary.org