________________
अध्यात्म
सारः
॥२७॥
-साडयमतस्य खण्डनम्'विचार्यमाणं नो चारु, तदेतदपि दर्शनम् ।
कृतिचैतन्ययोळक्तं, सामानाधिकरण्यतः ॥५६॥ टीका:-पूर्वोक्त बौद्धमतवत् साङ्ख्यमतमपि युक्तियुक्तं न, यतश्चेतने चैतन्यमस्ति, कृत्यादयश्च गुणा बुद्धौ' वर्तन्ते इति वैयधिकरण्यं न सम्यग , यत एतादृशी नियमोऽस्ति यच्चैतन्यस्य कृतेश्चैकाधिकरणवृत्तित्वमेव ॥५६॥
-सांख्यमतखण्डनम्बुद्धिः की च भोकत्री च नित्या चेन्नास्ति निर्वृतिः।
थनित्या चेन्न संसारः प्राग धर्मादरयोगतः । ॥५७) टीकाः-यदा जडबुद्धिः की च भोक्त्री तदेवं पृच्छयतेऽस्माभिः, कि सा बुद्धि नित्यावाऽनित्या? यदि मा बुद्धिनित्या स्यात्तदा कदाचिदपि पुरुपस्य मोक्षो न भवेदित्याऽऽपत्तिरागमिष्यति यतो बुद्धिध्वंसे पुरुषस्य मोक्षः स्यादिति भवदीयः सिद्धान्तोऽस्ति, यदि बुद्धिध्वंसस्वीकारे 'बुद्धि नित्ये' ति सिद्धान्तो विलीनो भवेत् , अथ बुद्धिररनित्ये ति पने बुद्धिरुत्पादस्वभावा, यावद् बुद्धि!त्पन्ना, तावद् बुद्धि
॥२७॥
Jain Education International
Foar Private & Personal use only
www.jainelibrary.org