SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२७॥ -साडयमतस्य खण्डनम्'विचार्यमाणं नो चारु, तदेतदपि दर्शनम् । कृतिचैतन्ययोळक्तं, सामानाधिकरण्यतः ॥५६॥ टीका:-पूर्वोक्त बौद्धमतवत् साङ्ख्यमतमपि युक्तियुक्तं न, यतश्चेतने चैतन्यमस्ति, कृत्यादयश्च गुणा बुद्धौ' वर्तन्ते इति वैयधिकरण्यं न सम्यग , यत एतादृशी नियमोऽस्ति यच्चैतन्यस्य कृतेश्चैकाधिकरणवृत्तित्वमेव ॥५६॥ -सांख्यमतखण्डनम्बुद्धिः की च भोकत्री च नित्या चेन्नास्ति निर्वृतिः। थनित्या चेन्न संसारः प्राग धर्मादरयोगतः । ॥५७) टीकाः-यदा जडबुद्धिः की च भोक्त्री तदेवं पृच्छयतेऽस्माभिः, कि सा बुद्धि नित्यावाऽनित्या? यदि मा बुद्धिनित्या स्यात्तदा कदाचिदपि पुरुपस्य मोक्षो न भवेदित्याऽऽपत्तिरागमिष्यति यतो बुद्धिध्वंसे पुरुषस्य मोक्षः स्यादिति भवदीयः सिद्धान्तोऽस्ति, यदि बुद्धिध्वंसस्वीकारे 'बुद्धि नित्ये' ति सिद्धान्तो विलीनो भवेत् , अथ बुद्धिररनित्ये ति पने बुद्धिरुत्पादस्वभावा, यावद् बुद्धि!त्पन्ना, तावद् बुद्धि ॥२७॥ Jain Education International Foar Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy