SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२७०॥ Jain Education Intern नाथे भवतः, राजा जयति पराजयते च तथा वस्तुतस्तु पुरुषे सुखादिकं नास्त्येवः तथाप्यनया रीत्योपचारमात्रेण पुरुषे सुखादिकं स्यादिति ॥ ५३ ॥ - कर्त्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जन:'कर्त्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जनः । श्रध्यासादन्यथाबुद्धि-स्तथा चोक्तं महात्मना प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वथा । ग्रहङ्कारविमूढात्मा, कर्त्ताऽहमिति मन्यते ।। ५५ ।। ॥५४॥ टीका:- तस्मादात्मा नो कर्त्ता च नो भोक्ता परन्तु नित्यो निरञ्जन:- सर्वथा रागाद्यञ्जनरहितस्तथाऽपि प्रकृत्या सहाभेदग्रहरूपाऽध्यासजन्याऽन्यथाबुद्धिरेवं भवति यत् 'सुख्यहं दुःख्यहं करोम्यहं' इत्यादि तथा च महात्मना कपिलेनोक्तं 'प्रकृतेः सत्वरजस्तम आदिगुणैः क्रियमाणानि सर्वथा कर्माणि भवन्ति, तथापि, अहङ्कारण विमूढाऽऽत्मैवं मन्यते यत् 'तत्कर्मकर्त्ताऽहमस्मि', वस्तुतस्तु पुरुषः पुष्करपलाशवनिर्लेपोऽस्ति, अकर्त्ताऽस्ति, अभोक्ताऽस्ति, परन्तु बुद्धया सहाऽ मेदाऽध्यासात् 'कर्त्ताऽहं भोक्ताऽहमिति मूढतां करोति ॥५४॥ ५५ ॥ For Private & Personal Use Only ॥२७०॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy