SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥२६॥ 'चेतनोऽहं करोमीति तस्य पुरुषस्य यः कृतेरध्यवसायोऽम्ति, स भ्रान्तोऽस्ति, अत्र चेतने चैतन्यगुणस्त वर्चत एव, तस्माच्चैतन्यांश एष ताच्चिकोऽस्ति, किन्तु 'कृत्यंशम्तु' प्रताविकः, यदा बुद्धिः ‘याऽहंकरो. मि, साऽहं चेतनः' एवं वाक्यं वदति, तदाऽत्राऽपि चेतनतः स्वम्य यो मेदोऽस्ति तस्याऽज्ञानमेव, तस्यैताशमानभवने हेतुरस्ति, अत्र बुद्धिः स्वस्या कृत्यंशं मन्यते, तत्र काऽपि भान्ति र्नास्ति, परन्तु स्वस्या चैतन्यांशस्याऽभावेऽपि सा 'चेतनोऽहं' मिति वदति, तदा तत्र तम्या अवश्यं भ्रान्तिरस्ति, अद बुद्धिग्दिं वाक्यं यदा वदति तदा चैतन्यांशो भान्तो भवति, कृत्यंशश्च ताविको भवति, पुरुषस्याऽध्यवसायगणनायां विपरीतं भवति, यदाऽमेदज्ञानं नष्ट भवति, अर्थात पुरुषस्येवं भवति यद् 'अहं बुद्धितः सर्वथा भिन्नोऽस्मि तदैव 'अनवच्छिन्न सकलविषयविषयकज्ञानरूपाऽवच्छेदस्यात्यन्ताभावविशिष्टं चैतन्यमेव पुरुषस्य मोक्ष इष्यत इति ॥५२।। -कतंबुधिगते सुखदुःस्वे पुरुषे उपचारतः'कर्तबुद्धिगते दुःखसुखे पुंस्युपत्रारतः । नरनाथे यथा भत्य--गतो जयपराजयौ ॥५३॥ टीकाः-कृतिस्तु बुद्धे गुणोऽस्ति, तस्माद् बुद्धिरेच की, ततो बुद्धावेव वस्तुतः सुखादिरुत्पद्यते परन्तु तत्सुखादेरुपचारः पुरुष भवति, यथा युद्धे सैनिका जयपराजयो लभन्ते तथापि तयोरुपचारो नर ॥२६॥ indian International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy