SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ GR मारः (२) 'इदं' विषयोपरागरूपोंऽश एषः, इन्द्रियद्वारा पुद्धिर्बहिनिर्गत्य तत्तद् घटादि विषयरूपेण परिणअध्यात्म-10 मति, एषा ज्ञानपरिणतिस्ताविकी, दपणे मुखस्य निःश्वासेन यन्मलिनत्वं पतति, तद् यथा तत्विकं तथा मलिनत्वममाना ज्ञानपरिणतिरपि तात्त्विकी, बुद्धिनामको दर्पणोऽस्ति. यस्योमयपार्श्वतो वस्तुनः प्रतिविम्ब पति, एकतः पुरुषः प्रतिबिम्बितो भवति, अन्यतो विषयाः प्रतिबिम्बतः परिणमन्ति, (३) 'कर्तव्यमिति तृतीयोऽशो व्यापारावेशरूपोऽस्ति, अर्थात् शुद्धः कनेरध्यवसायरूप एष व्यापारावेशस्ताविकोऽस्ति, यतो बुद्धौ कृतिगुणो वर्तते, बुद्रौ विषयस्य यज्ज्ञानं भवति, तद् बुद्धिरूपे दर्पणे, लग्नं मलरूपमस्ति, पुरुष एतद्दपणे प्रतिबिम्बतोऽस्ति, अर्थात् स मलः पुरुषस्य लग्नो दृश्यते, यथाऽऽदर्श स्वमुखस्य द्रष्टुर्दर्पण लग्नो मलः बभूखस्योपरि भासते, वस्तुतस्तु दर्शकम्याऽऽस्यं स्वच्छ मेवाऽस्ति, तथापि, आदर्शस्थितो मलो मुखं मलिनं दर्शयति, तस्मान्मुखस्योपरि लीनो मलो यथा वस्तुतस्तु भ्रान्तोऽस्ति तथा विषयोपराग१४ स्वरूपं ज्ञानं, यन्मुखस्थानीय पुरुषे ज्ञायते तदताविकमप्ति ॥५१॥ -अनवच्छिन्नं चैतन्यं मोक्ष इष्यते'चेतनोऽहं करोमीति, बुद्धे भेदाऽग्रहात्स्मयः । एतन्नाशेऽनवच्छिन्नं, चैतन्यं मोक्ष इष्यते ॥५२॥ टीका:-पुरुषस्यैवं भ्रमो जातोऽस्ति, यद् 'अ बुद्धरमिनोऽस्मीति बुद्धया सह भेदाऽग्रहहेतुना | ॥२६८॥ JainEducation Inteml For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy