SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ । अध्यात्म-IA मार: ॥२२॥ रा कत्र्तव्यान्येव, अनया रीत्या बुद्धिर्जगत्क त्वरूपेण सिद्धयति, पुरुषो निर्विकारी अपरिणामी समस्तीति निर्विकारत्वेन पुरुषः सिद्धयति, इदमत्रहृदयम् बुद्धि घटादिज्ञानरूपेण परिणमन्ती वर्त्तते, बुद्धिसम्बद्धो विषयश्च स्वरूपमाच्छादयति, एषैव पुरुषस्य संसाराऽवस्था, यदा बुद्धर्नाशः समुत्पनो भवति तदा विषयाऽवच्छेदो न भवति, अर्थात् पुरुषस्योपरितनं तदाच्छादनं विघटते, एस एव पुरुषस्य मोक्षः, यदा 'अहं प्रकृतितः (बुद्धितः) अत्यन्तं मिमोऽस्मि, अमेदम्य ज्ञानमेतत्तु भ्रान्तिरूपमस्ति, तादृशं मानं पुरुषस्य मवति, तदा नित्यप्रकृतितो नित्यःपुरुषो वियुक्तो मवति, एतत् प्रकृतिपुरुषयो वियोगवत्यवस्थेव मोक्षः॥५०॥ -बुद्ध ापारः कृतिकरणरूपोऽस्ति एतस्या बुडेखायोंऽशाःसन्ति'पुरुषार्थोपरागो दौ, व्यापारावेश एव च । यत्रांशो वेदम्यहं वस्तु, करोमीति च धीस्ततः ॥५१॥ ___टीका:-'वेम्यहं वस्तु' तादृशोऽभ्यवसायो बुद्धे र्भवति, तदनन्तरं कृतिसत्क एतादृशोऽध्यवसायो भवति यन्'ममेदंकर्तव्यमिति (१) 'ममे'त्यंशः पुरुषोपरागरूपोऽस्ति, योऽतात्त्विकोऽस्ति, यतः पुरुषेण सह बुद्धेर्चस्तुतो भेदोऽस्ति, तथापि तेन सहाभेद भ्रमहेतुना बुद्धे 'ममे' तादृशोऽध्यवसायो भवति, दर्पणे मुखस्य सम्बन्धरूपोपरागसमानः, बुद्धिरूपदर्पणे पुरुषस्य सम्बन्धोऽस्ति, वस्तुतो दर्पणे मुखस्याऽमेदस्य भानं भ्रान्तमस्ति, तथा चुढे पुरुषात् स्वयमभिन्नोऽस्मीति मानं भ्रान्तमस्ति, तस्माद् बुद्धिगतो 'ममेत्यंशोऽतात्विकोऽस्ति ॥२६७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy