SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सारः ॥२६४॥ Jain Education Internationa स एव पुरुषः पुरुषे जायमानविषयात्वच्छेद भ्रममुपपादयितु' प्रमात्मको विषयावच्छेदः कुत्र स्वीकर्त्तव्यः, यत्र सत्यो विषयावच्छेदः, सा बुद्धिः स्वीकर्त्तव्येति ॥ ४७ ॥ - बुद्धितत्वमान्यताया अनिवार्यावश्यकता - 'हेतुत्वे पुस्प्रकृत्यर्थे - न्द्रियाणामत्र निवृत्तिः । दृष्टादृष्टविभागश्च व्यासङ्गश्च न युज्यते ॥ ४८ ॥ टीका :- (१) विषयावच्छेदे पुरुषस्य न हेतुः = यदि नित्यः पुरुषो नित्यं विषयाऽवबोधं कुर्यातदा कदाचिदपि तस्य न मोक्ष एव न स्याद् यतो विषयाऽवबोधक्रियाकरणस्य स्वभावः पुरूषस्य भवेत्, स्वमाय कदापि नष्टो न भवति ( २ ) प्रकृतिरपि विषयावच्छेदं कर्त्तुं न शक्नोति = यदि प्रकृति विषयाऽवच्छेदकरणस्वभावा भवेत्तदा पुरुषाद् वियोगरूपो यस्तस्या मोक्षोऽस्ति तस्या मोक्षाऽभवनरूपाऽऽपत्तिरागच्छेत्, (३) घटादिपदार्थाश्चैतन्यसम्बन्धिनो भूत्वा विषयावच्छेदिनो न भवन्ति = यदि घटादिपदा स्वभाव एताशोऽस्ति, यस्मात्स्वभावात्ते सर्वपदार्थाश्चैतन्यसम्बन्धिनो भवन्ति, तत्पश्चाद् 'घटो मया दृष्टः ' 'पटो मया न दृष्टः एतादृशो दृष्टादृष्टविभागो जगति विद्यते, मोऽनुपपन्नो भविष्यति, यतोऽधुना तु सर्वेषां घटपटादिपदार्थानां चैतन्यसम्बन्धित्वभवनस्वभावात् सर्वे चैतन्यसम्बन्धिनो भूत्वा दृष्टा एव भविष्यन्ति, न कोऽप्यदृष्टस्तिष्ठेदिति, ननु एतद्दोषाऽऽपच्या घटादिपदार्थान् साक्षाच्चैतन्य . For Private & Personal Use Only ॥२६४॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy