SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ बध्यात्व ॥२५३॥ - पुरुषस्य प्रकृतेम तत्त्वस्य सिरि: 'चिपपुरुषो बुद्धेः, सिद्धयै चैतन्यमानतः । सिद्धिस्तस्या विषयावच्छेदनियमाचितः ॥ १७ ॥ टीकाः-पुदी 'अहं ज्ञानी-चेतन सुखीत्यादि यद्भ्रमात्मकं ज्ञानं भवति, तच्चेतनस्य स्वीकार बिनाउनपपन्नं भवति, यदि चेतन्यं कुत्राऽपि सत्यत्वेन विद्यमानं न भवेत्तदा तस्य बुद्धी भ्रमो भवेत , यदबस्त वाऽविद्यमानं भवेत्तस्य कुत्रापि भ्रमी न भवेत् , बुद्धी चैतन्यस्य भ्रमो जायते, तदपपश्यर्थ वेतनतत्वमनिवार्यतया मन्तव्यम् , ननु बुद्धः सवें जन्यधर्माः सुखादयश्चेतन एव स्वीकर्तव्यास्ततो बुद्धिकम्पनमनावश्यकमिति चेत्र, चेतनस्तु सर्वथा निष्क्रियोऽस्ति, यतः स एकान्तनित्योऽस्ति, अर्धा चेतने बाधादिविषयविषयकवानादिक्रिया न सम्भवति, चेतनः कमपि विषयं नावच्छिनत्ति, 'अविषयाऽवच्छेदनियमविषयाऽनवच्छेदनियमोऽस्ति, तथाऽपि तस्य विषयस्याऽवच्छेदरूप ज्ञानकरणस्य भ्रमस्तु भवत्येव, अर्था- . तत्सर्व वस्तुतः बुद्धौ विद्यत एव; एवं स्वीकारे एव तया सहामेदभ्रमहेतुना चेतनेऽपि तदुभासते, एवं चेतनस्य जायमानभ्रमउपपद्यते, तस्माज्जन्यधर्माणां वास्तविकाऽऽश्रयरूपेण बुद्धितत्वमपि मन्तव्यम् , इदमत्र हृदयम् वृद्धौ जायमानचैतन्यभ्रममुषपादयितु प्रमाऽऽत्मकं चैतन्यं कुत्राऽपि मान्यमेच, यत्र चैतन्यं सत्यं | ॥२६३॥ Jan Education Interat For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy