________________
अध्यात्मसार:
॥२६॥
- एकान्ताऽनित्यवादे बहुन् दोषान् प्रदश्यं कथंचिमित्यात्मा स्वीकायः -
'प्रत्युताऽनित्यभावे हि, स्वतः क्षणजनुर्द्धिया।
हेत्वनादरतः सर्व-क्रियाविफलता भवेत् ॥ ४३ ॥ टीका: एवमात्मनो नित्यत्वस्वीकारे तु न कश्चिद्दोष आगच्छति, प्रत्युताऽऽत्मादिकस्यैकान्ताऽनिन्यन्नस्वीकारे बहवो दोषा उपतिष्ठन्ते यतोऽत्र लोका एवं मन्यन्ते यत , आत्मा स्वत उत्पद्यते तदनन्तरं स्वती विनश्यति, अर्थादस्मदीयहिंसातः कोऽपि न म्रियते, रक्षणात कोऽपि न रक्ष्यते, अभयदानतः कोऽपि न जीव्यते किश्व-शुभकर्मबन्धतः सुखप्राप्तिः, अशुभकर्मबन्धतो दुःखप्राप्तिरित्यादिका अभिप्राया अपि भ्रान्ता भवन्ति शुभाऽशुभकर्मवन्धक आत्मा त्वनन्तरं नश्यति; ततः सुखादिकं कोऽनुभवेन् ? अथ यद्येवं सुग्वादावप्राप्ते सति शुभकर्मबन्धिका धर्मक्रिया अपि कः कुर्यात?
एवं सुखादिहेतुभूनकर्मणोऽनादेग्सति सर्वक्रियाणां निष्फत्वाऽऽपत्तिरप्यागच्छति, एतत् सर्वाऽऽपत्तिदरीकरण एक एवोपायोऽस्ति यत् आत्मा कञ्चित्रित्य इति स्वीकर्तव्य इति ।। ४३ ।। - बुडदर्शनमपि त्याज्यम्
तस्मादिदमपि त्याज्य मनित्यत्तस्य दर्शनम् । नित्यसत्यचिदानन्द-पदसंसर्गमिच्छता ॥ ४४ ॥
॥२६॥
Jain Education Intemat
For Private & Personal use only
ww.jainelibrary.org