________________
बारः
॥२५॥
टीका:-किन नित्याऽऽत्मवादिनो वयं बोद्धान् पृच्छामः, यद् यद्येकस्मिभनेकस्वभावस्याऽस्वीकारे, त युष्माकमापतिरागमिष्यति, तथाहि-नीले नीलभिन्ना ये पीतादयः सन्ति, तेषामनेकपीतादीनामनेकमेदा नीले वर्त्तन्ते, एता अनेकभेदशक्तयः-स्वभावविशेषा नीले कया रीत्या युष्माभिः स्पष्टीकरिष्यन्ते १ अत एकस्मिभनेकस्वभावा युष्माभिरपि मन्तव्या एवेति ।।४।।
-अन्न क्षणिकवादे तु प्रेमनिवृत्तिनामको गुणोऽस्तीति विषयवण्डनम्'ध्रुवेक्षणेऽपि न प्रेम, निवृत्तमनुपप्लवात् ।
प्राह्याकार इव ज्ञाने, गुणस्तन्नात्र दर्शने ॥४२॥ टीकाः-चौद्धः कथितं यत् 'आत्मनि ध्रुवताया दर्शनेन तदुपरि रागो भवति, क्षणिकताया दर्शनेन रागस्य निवृत्तिरूपो गुणो भवति' तन्न चारु 'ध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवा' आत्मनि नित्यतायाः स्वीकारेऽपि तदुपरि प्रेम न सम्भवति प्रत्युत संक्लेशाऽमावे सत्युत्पद्यमानवैराग्यभावनया प्रेमैतभिवृत्तं भवति, एताहक्कश्चिनियमो नास्त्येकश आगतं वस्तु पश्चान्न निवर्तते यथा ज्ञानसन्ततो भिन्नभिन्न विषयाणा माकाग ग्राह्या भवन्तीति यूयं मन्यच्चे, ते च माझाऽऽकारा निवृत्ताः किं न भवन्ति ? यथा ज्ञानसन्तता बागच्छम्तो प्रायविषयाणामाकारा निवृत्ता भवन्ति तथा धूवाऽऽत्मनि प्रेमाऽपि निवृत्तं भवति, अर्थात 'अस्मिन क्षणिकवादे तु प्रेमनिवृत्तिनामकोगुणोऽस्ति' इति वस्तु सर्वथा न समञ्जसम् ॥४२॥
॥२५९॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org