SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥२५६॥ क्षेत्रे नास्ति, परन्तु बीजदयं सर्वथा भिन्नमेव, यो जियोरेकताया यन्बानं भवति तद् भ्रमात्मकं, पदार्थमात्र क्षणिकमस्ति प्रथमे क्षणे उत्पद्य द्वितीयक्षणे सर्वथा विनश्यति, नैयायिका:-यद्येवं स्यात्तदा व्रत यूयं कुसूलस्थात् क्षणिकाद् बीजाद?रकार्य किं न जातम् १ वयन्तु कथयिष्यामस्तत्र भूजलसंयोगादिरूपसहकारिकारणाभाव आसीत् (बौद्धाः) कुम्लस्थे बीजे कुर्वद्रूपनामकोऽतिशयः (वैजात्यं) नाऽऽसीत , तद्धेतना ततोऽकुरकार्य न जातं क्षेत्रस्थे बीजे सोऽतिशय आसीत् , ततोऽङ्कुरकार्य जातम् , नैयायिका: वैजात्यं स्वीकृत्य वस्तुमात्रे क्षणिकत्वं सिद्धं कुर्वद्भिरपि वैजात्यस्वीकारेणेव क्षणिकत्वं साधयितुन शक्यते, तथाहि-यथा धूमबीजादिकारणेषु तेजात्यमङ्गी कृतं तथा वह्नि-अङ्कुरादिकार्येष्वपि तैवेंनान्यं स्वीकरणीयमेव, यतो विजातीयधृमादिभिर्यः कश्चिदग्निः (अग्नि-सामान्य) उत्पद्येताऽर्थात् कारण विशेषेण कार्यविशेष एव जायेत (कार्यमामान्यं न) एवं स्वीकागपत्तिरेव, एवं कारणविशेषेण कार्यविशेषस्यैवाऽनुमानं स्यादिति निश्चयो जातोऽर्थात् कारणमामान्येन कार्यसामान्यस्याऽनुमानोच्छेदो जातः, अतोऽथ प्रश्नो भवति यत् क्षणिकत्वस्य सिद्धिःकयारीत्या कार्या ? 'यत्सत् , तत् क्षणिकमिति सामान्य विषयकमनुमानं तैर्न कथनीयं स्यात् , यद् वैजात्यस्वीकारं विना क्षणिकत्वं न स्वीकरणीयं स्थात , तद्वै जात्यस्वीकार कृतेऽनुमानोच्छेद आगतः अर्थादनुमानसामान्यं विना क्षणिकत्वस्य पदार्थेऽनुमानमपि न भवेदिति (बौद्धाः)-माऽस्तु पदार्थेऽनुमानतः क्षणिकत्वस्य सिद्धिः परन्तु निर्विकल्प ॥२५६॥ Jain Education Intera For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy